SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशीतत्त्वम् । धृतवचनात्। हेमाद्रिस्तु परिशेषखण्डे स्कान्दम् 'एकादशी कला यत्र द्वादशी च क्षयङ्गता। नक्तं तत्र प्रकुर्वीत नोपवासो राहायमे'। अत्र चोपवासविधाय कसामान्यशास्त्रस्य नत विधायकविशेषशास्त्रेण बाधः । एकादशी कलाप्येका हादशी यत्र लुप्यते। तत्रोपवासं कुर्वीत निष्कामो विष्णुतत्परः' इत्याह। परवचनप-लोचनया नक विधानं कामिनः काम्य व्रतविषयम्। निष्कामस्य नित्योपवासार्थिनो विष्णुपरायणस्य एहस्थस्याप्युपवाम इति तत्त्वम्। अतएव नित्यं भक्तिसमायुक्तरित्यनेन पक्षे पक्षे नित्यमुपोषणमित्युतम् । अतएवात्र हादगोहानियुक्ता बिहाधिकेति विद्याया: सप्तमे प्रकारे पूर्वोलारूपे सप्तम्यां तु व्यस्थितिरित्यनेन व वाक्येन विश्वरूपेणाप्य षैव व्यवस्थाता। न चात्र निष्कामन्तु रहौ कुर्यात् उत्तरैकादशी तया! सकामस्तु तदा पूर्वी कुर्य्याबौधायनो मुनिः' । इति विष्णु रहस्य वाक्यात् स कामेन दशमोविद्धा कार्या निष्कासन द्वादशीयुतीकादशौति वाचस्पतिमियोक्ता व्यवस्था युक्ता। पूर्वापदांगता नक्तं बोधकवक्ष्यमाणदशमौविद्वा निन्दावचनतिरोधात्। विष्णुरहस्यानार्ष त्वस्य दानसागरे अनिरुदभ नाभिहितत्वाच। यथा लोकप्रसिहमेतद्विष्णुरहस्यं शिवरहस्यञ्च । इयमिह न परिग्रहोतं संग्रहरूपञ्च यत्नतोऽवधायंति। यत्तु शिवरहस्यमिति लत्या तिथिविवेकेऽभिहितं तन्मुनिवचनस्वव्याख्यानसंवादाय । अत्रापि विषारहस्यं वक्ष्यमाण शुक्लपक्षीयारुणोदयवेधे वैष्णवावैष्णवरहिविधिसंवादावति। समयप्रदीपोऽपि यत्र पूर्वदिने दशमौविद्या परदिने हादशौमिश्रा दिनान्तरे च हादशौ न वईते तदा हादशामिथैवोपोथा प्रधानकालानुगेधात् । पारणादौ तु हादशोबाध एव तन्मूलकमेव गौड़ीय For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy