SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शचितत्त्वम्। ३२९ दम्पती पूजा-बषोत्सर्ग-कपिलागवी-दानरूप-कर्मपञ्चकाभिधानं मैथिलानां हेयम्। एवञ्च दम्पतीपूजनं विनापि अशौचान्ते वृषोत्सर्गाचरणं शिष्टानां सङ्गच्छते। तथाच 'अहन्ये कादशे प्राप्ते यस्य चोत्सृज्यते वृधः। प्रेतलोकादिमुक्ताश्च स्वर्गलोकं समन ते' । इति मैथिलतवचने केवलं वषोत्सर्गः श्रूयते । कालविवेकेऽग्निपुराणम्। 'एकादशाहे प्रेतस्य यस्य चोत्सृज्यते वृषः। प्रेतलोकं परित्यज्य वर्गलोकं स गच्छति । श्राद्यश्राद्दे विपक्षे वा षष्ठे मासि च वत्सरे। वृषोत्मर्गश्च कर्तव्यो यावन्न स्यात् सपिण्डता। सपिण्डीकरणादूई कालोऽन्यः शास्लचोदितः'। त्रिपक्षश्चान्द्रश्राद्धे तथा दर्श. नात्। तथा थाइप्रदौपे जातुकर्णः । ऊर्ल्ड विपक्षाद् यत् बाई मृताइन्धेव तद्भवेत्' । इत्यत्र पूर्वमृततिथिमादाय निपक्षगणना इति निर्णयामतेऽपि मासिकानां मृततिथौ विधानात् त्रिपक्षश्राहमपि मृताई कार्यम् । अत्र वत्सर इत्युपादानात् विष्णुधर्मोत्तरौयमृताह इति पदं पूर्ण संवत्सरमृततिथिपरम् । तद यथा षोत्सर्गमधिकृत्य विष्णुः 'विषुवहितये चैव मृताहे बान्धवस्व च। मृताहो यस्य यस्मिन् वा तस्मिबहनि कारयेत्' । यस्य बान्धवस्य पित्रादेयस्मिनहनि मृताहे तत्तिथौ कत्र्तव्यमित्यर्थः । प्रतएव छन्दोगपरिशिष्टमपि। अथ वृषोत्सर्गविधिं व्याख्यास्यामः। 'कार्तिक्यां पौर्णमास्यां रेवत्याखयुज्यां दशाहे गते संवत्सरेऽतीते वेति' अत्र मृतः तिथिमादाय संवत्सरगणना दशाहवदित्य विरोधः। शय्यादानं वृषोत्सर्गच शक्तेनाशौचान्ते मलमासेऽपि अवश्यं कर्तव्यम् । मस्वपुराणे। एकादशाहाचतुल्याभिधानादित्यपि हार. लता। परिशेषखण्डे हेमादिरपि वृषोत्सर्गस्यैकादशाहिकस्य मलमासे न निषेधः। षोडषवाइवत्तस्यापि For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy