SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३३० शहितत्वम् । किन्तु अशौचकालोत्यवपञ्चशूनाजन्यपापपरं पञ्चशूमा च 'पञ्चशूना ग्रहस्थस्य चूलोपेषण्युपस्करः । कण्डनो चोदकुम्भव बध्यते याश्च वाहयन्' इत्यनेनोक्ता। मल्यपुराणे। 'अशी. चान्तहितीयेऽङ्गि शय्यां दद्यात् विलक्षणाम्। काञ्चनं पुरुषं तहत् फलवस्त्रसमन्वितम्। संपूज्य हिजदाम्पत्यं नानाभरणभूषणैः । वृषोत्सर्गश्च कर्तव्यो देया च कपिला शुभा'। शौचान्तादित्यनाविशेषाहाहमरणतच्छ्रवणजन्याशौचानां ग्रहणं नानाभरणभूषणैरित्यत्र भूषणपदं क्रियापरम्। अतो न पौनरुत्यम्। हिजदम्पती पूजयित्वा काञ्चनं प्रेतप्रतिकतिरूपं पुरुषं कत्वा फलवस्त्र युतं शय्यायामारोप्य भूषितद्विजदम्पतौभ्यां शय्यां दद्यादिति हारलताकृतः। तेषामयमाशयः । सम्भवत्येकवाक्यत्वे वाक्यभेदो हि नेष्यते इत्युपस्थितं हिज विहाय पावान्तरकल्पने गौरवात्। न च तहदित्यनेन काञ्चन. पुरुषदानस्यापि स्वतन्त्र कर्मत्व स्यादिति वाच्यम्। तस्य प्रेतवदित्वात्। न च तस्यानुपस्थितिरिति वाच्यं प्राकरणिकत्वेन शीघ्रोपस्थितेः। अशौचान्तादित्यत्रापि तथा । अन्यथा अन्याशौचान्ते अन्यस्यापि कर्म स्यात्। अतएवोन प्रेतप्रतिकतिरूपमिति। तेनैतद्दिशिष्टमकं कर्म। अथ व्यतः क्रमयोजनेति चेत् ‘खः कर्त्तास्मोति निश्चित्य दाता विप्राविमन्वयेत् । निरामिषं सक्वडत्या सर्वसुप्तजने सहे' इतिवद्भवतु। स्पष्टमाह पद्मपुराणम्। 'संपूज्य बिजदाम्पत्यं नानाभरणभूषणैः' इत्यन्तं मत्स्यपुराणेन तुल्यमभिधाय 'उपवेश्य च शय्यायां मधुपर्क ततो ददेत्' इति भविष्योत्तरेऽपि । 'कार्यस्तु पुरुषो हैमस्तस्यां संस्थापयेच तम्। पूजयित्वा प्रदातव्या मृतशय्या यथोदिता'। अतएव कर्मवयभेदाय चकारहय. मुत्तराई भिहितम्। ततः शय्यादानकाञ्चनपुरुषदानदिजः For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy