SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुचितत्त्वम् । ३३७ दानमुक्त हारलताक्वद्भिस्तत्र प्रमाणं न विद्मः किन्तु दत्तानामित्यत्र ता इत्यनेन सम्प्रदत्तामात्राणां वाग्दत्तानाञ्च चहाशौचं प्रतीयते ब्राहेणैव पिण्डदानमुक्तम् । 'पित्रोरुपरमे स्त्रीणामूढानान्तु कथं भवेत् । त्रिरात्रेणैव शुद्धि: स्यादिभगवान्मनुः' इत्युक्तेर्दत्तानामित्यनेन पितुर्यत्रिरात्रं विहितं तत् पिण्डदातृत्वेनैव अन्यथा दत्तानां भर्तुरेवहोत्य नेन विशेषवचनाभावे पिटपचेऽशौच निवृत्त्यनुपपत्तेः अशौचान्त दिनक्कत्यमशौच सङ्करे प्रसङ्गादुक्तमिति नेह वितन्यते । त्याह अथाशौचान्तान्तद्दितीय दिनक्कृत्यम् । देवलः । ' अवाहः सु निवृत्तेषु सुनाताः कृतमङ्गलाः । श्रशच्यादिप्रमुच्यन्ते ब्राह्मणान् स्वस्तिवाच्य च' । मङ्गलं स्वशाखोक्तशान्त्युदकगोहिरण्यादिस्पर्शमाह मनुः । 'विप्रः शुद्धात्यपः स्पृष्ट्वा चत्रियो वाहनायुधम्। वैश्यः प्रतोदं रश्मीन् वा यष्टिं शूद्रः कृतक्रियः । aतक्रियोऽशौचकालोत्तरं कृतस्नान इति मिताचरा । समाप्तदशाहकत्यमिति हारलता । अवाहः स्वित्यनेन एकादशाहादेरशौचान्तद्दितीयाहत्वं सूचितम् एवम् एकादशाहादौ स्नानादेः पूर्वमशौचान्तरपाते न माय्यार्थञ्च । अतएव तत्रान्तदशाह इत्युक्तं सुनाता इत्यादिना विप्रः शुद्धात्यपः स्पृष्ट्र त्यादिना यथाशक्ति समुच्चयविकल्पाभ्यां तत्तत्करणेन वैदिककर्मातेति । ततश्च सशिरस्क मन्जनमात्रं कृत्वाचम्य मङ्गलं कृत्वा वर्णक्रमेण जलादिकं स्पृष्ट्वा वैधस्नानादि कुय्यात् । 'अशौचे तु व्यतिक्रान्ते स्नातः प्रयतमानसः । उदन्मुखान् भोजयेच्च श्रसीनान् सुसमाहितान् । मन्त्रोहयात कर्त्तव्यस्तथैकवचनेन च ' इति विष्णुधर्मोत्तरात् । यत्तु संवर्त्तवचनं 'दशाहात्तु परं सम्यक् विप्रोऽधीयीत धर्मवित् । दानञ्च विधिवद्देयमशुभात्तारकं हि तत्' इत्यत्राशुभं नाशौच तस्य कालादिना निवृत्तत्वात् । २८-क For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy