SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 214 शुद्दितत्त्वम् । योग्यत्वात् । भर्त्तृसम्बन्ध्याशौचे विशेषमाह कारणादिति कारणादेकत्र वासात् । बृहस्पतिः 'दासान्तेवासिभृतका: शिष्याचैकनवासिनः । स्वामितुल्येन शौचेन शुद्धयन्ति मृतसूतकै' । अन्तेवासिनमाह नारदः । 'संशिल्पमिच्छवाह बान्धवानामनुज्ञया । श्राचाय्र्यस्य वसेदन्ते कालं कृत्वा सुनिखितम्' । विप्रस्य दासत्वं निषेधयति कात्यायनः । 'त्रिषु वर्णेषु विज्ञेयं दास्यं विप्रस्य न क्वचित् । समवर्णे तु विप्रस्य दासत्वं नैव कारयेत्' । तदाशुच्यं प्रेष्यसम्बन्ध्यशौचं भर्तृगामि न भवतीति अनेनापि तथा कल्पते । अन्यथा तनिषेधो न स्यात् प्रसक्ताभावादिति रत्नमाला भट्टाचार्य्यचरणाः । म च प्रेते राजनि स ज्योतिरिति राजमरणे प्रजानां सज्योतिविधानात् प्रजामरणेऽपि राज्ञस्तथाशौचापत्तिरिति वाच्यं राज्ञान्तु सूतकं नास्तीति पराशरेण निषिचत्वात् । न चैतद्यश्वहारप्रदर्शनमात्रपरं तन्मावपरत्वे प्रमाणाभावात् । किन्तु राजत्वेनैव यदशौचं प्रेते राजनि स ज्योतिरित्यादिना प्रजानां विहितं तत् प्रजामरणेऽपि तेषां तत्प्राप्ती राजत्वेनैव राज्ञान्तु सूतकं नास्तीति विहितं 'कारणाहच्छति प्रेष्यं तदाशुच्य न तान् व्रजेत्' इति वत् । 'निवासे राजनि प्रेसे तदहः शष्ठिकारणम् । महोपतीनां नाशौचं हतानां विद्युता तथा ' इति याज्ञवल्कयवचने पूर्वार्धेन राजमरणे प्रजानामशौचविधानात् प्रागुक्तत्वेऽपि तेषां प्रकुर्वन्तीतिवत्तन्मरणे राजामशौचप्राप्तौ महीपतीनामित्यनेन तनिषिध्यते । एवञ्च राज्ञः चवियत्वादिना यदशौचं तस्य नेदं सामान्यतो बाधकम् । किन्तु तवापि राजत्व निमित्तकव्यवहारादिदर्शनेऽशौचाभावपरमपि 'नाशौचं राज्ञां राजकर्मणि' इति विष्णुस्वानु बीधात् । यत्तु दत्तानां भर्तृग्टहावस्थानेऽप्ये काहे दर्शवि For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy