SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुदितत्त्वम्। प्रेतोपकारकत्वादित्याह। एतद्यक्त भविष्य नैतानां हितार्थाय जगत्कर्ता नृणां प्रभुः। निर्ममे मलिनं मासं प्रेतानाञ्च हिताय च। अत: प्रेतक्रियाः सर्वाः का- मलि. म्लुचेऽपि च'। समयप्रकाशे ज्योतिषम्। 'वत्सरान्तर्गतः पापो यज्ञानां फलनाशकत्। नैऋतैर्यातुधानाद्यैः समा. क्रान्तोऽधिमासकः'। मलमासे वृषोत्सर्गनिषेधस्तु काम्य एव च न तु एकादशाहे क्रियमाणे इति पाश्चात्यनिर्णयामृतेऽपि । अत्र केचित् काम्यत्वात् मलमासे न कर्त्तव्यमेव शय्या. दानादि। न च अशौचान्तद्वितीयदिनस्यान्यताप्राप्तेरिदमधि निरवकाशमिति वाच्यम्। क्षतादिना अनधिकार इवा. करणे वस्तुक्षतेरभावात्। 'देवव्रतवृषोत्सर्गचड़ाकरणमेखलाः । माङ्गल्यमभिषेकञ्च मलमासे विवर्जयेत्' इत्यनेन ऋष्यशृङ्गग्राहिकतया वृषोत्सर्गस्य निषेधाच्चेत्याहुः । तचिन्त्यम् । क्षतादिना अनधिकार प्रतिप्रमवाभावान्मा भवतु वृषोत्सर्गादि पत्र तु 'अधिमासके विवाहं यात्रां चूड़ां तथोपनयनादिकम् । कुर्य्यानसावकाशमङ्गल्यं न तु विशेषज्याम्' इति भीमपराक्रमवचनेऽपि सावकाशस्य निषेधात् पादासाहा निरककाशस्य कर्त्तव्यत्वमायाति । अत्राशौचान्तहितीयदिनस्यान्यत्रानुपलभ्यमानत्वेन निरवकाशत्वमिति। सद्यः शौचेऽपि तहिने शय्यादानादिकमिति चमो दूरीकार्यः। अशौचान्तद्वितीयदिनत्वेनैवास्य विधानात् । वस्तुतो विष्णूक्तयावदशौचपिण्ड दानानुरोधेन 'अर्थात् प्रकरणालिङ्गादौचित्याहे शकालतः। शब्दार्थास्तु विभिद्यन्ते न रूपादेव केवलात्' इति. न्यायात्। अत्र सद्यःपदमहोराबाईपरम् । 'सद्यःपरुत्परारि' इत्यादिसूत्रे समानेऽहनि सद्यः इति व्युत्पत्तेः। 'हे सन्ध्ये सद्यः इत्याहुस्त्रिसज्यै काहिकः स्मृतः। हावावेक For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy