________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शुधितत्त्वम्।
३४१ राविस पक्षिणीत्यभिधीयते'। इति भट्टनारायणवचनात् । 'हे सध्ये सद्य इत्याहुस्त्रिसन्ध्य काह उच्यते। दिनहयैकरात्रिस्तु पक्षिणीत्यभिधीयते' इति नव्यवईमानधृतवचनाच सद्य एकाहेनाशौचमिति पारिजाते सद्य एकाहेनेति स्मतिसारे। एकमहःसद्य इति शुद्धिपञ्जयां दर्शनाच्चेति तच्चाईदिनमानं रात्रिमात्रञ्च एतदेव क्वचित् स ज्योतिःपदेन व्यपदिश्यते। यथा राजनि प्रते सज्योतिरित्यादौ ज्योतिषा सह वर्तते यदशौचं तत्तथा ज्योतिरपि सौरनक्षत्रभेदात् द्विविधम् । तेन यावदेकतरस्य तेजसो निवृत्तिस्तावत् कालव्यापकमिति । अतएव दिवामृते दिनमात्नं रात्रि मृते रात्रिमावमिति हारलतारत्नाकरादयः। एवञ्च यस्य यस्य तु वर्णस्य यद् यत् स्थात् पश्चिमन्त्वहः। स तत्र वस्त्रशधिञ्च टहशुद्धिं करोत्यपि' इत्यादि प्रागुतादिपुराणीयाशौचान्तदिन कत्यं शुद्धिहेतुक सद्यःशौचे हि तद्दिनस्य तथात्वविवक्षया क्रियते। तथाऽशौचाहाखतीतेष्वित्यशौचान्तहितीयेऽहोति खोभूते एको. द्दिष्टमित्यादि च सङ्गच्छते। अन्यथा तत्र तत्तत्कर्म न स्यात् । एवञ्चाय श्राद्धविधायक विष्णताशौचव्यपगमे इति सूत्र ध्वसानन्तत्वेऽपि अशौचान्तहितीयदिनमात्रपरम् । तेन सद्यःशौच तथैकाह इति दक्षवचने पौनरु त्यभिया सद्य:शौच स्नानापनेयाशौचमावपरमिति व्याख्यानं हेयम् । एकाहपदस्याहोरानपरत्वेन दिसध्यावच्छिन्द्रकालवाचि सद्य:पदादपि भिवार्थत्वात्। यत्र तु पिण्डादिकं नास्ति तत्र सद्यःपदं क्षणमात्रवाचि। सद्यः सपदि तत्क्षणे इत्यमरकोषात् । यथा 'बालस्वन्तर्दशाहे तु प्रेतत्वं यदि गच्छति। सद्य एव विशुद्धिः स्यानाशौच नैव सूतकम्' इति। तस्माद् यत्र रात्री दिका सद्यःयौचमुत्पन तत्रापि परदिने वृषोत्सर्गादिकमः
For Private and Personal Use Only