________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शहितत्वम्।
विरुद्धम्। यद्यपि अभिहितं विहितशुद्धिप्रथमदिनं शय्यादानादौ निमित्त तदपि प्रमाणशून्यम्। दिवापि यत्र पिण्डदानादिना मध्याहोऽतिक्रान्तस्तत्र शम्यादानाडोकोद्दिष्टान्तानां सर्वेषां करणासामर्थ कानिचित् पूर्वदिने कानिचित् परदिने सर्वाणि वा परदिने कार्याणीत्यत्रोत विवक्षयापि न गतिः । प्रतएवाशौचान्तात् हितीयेऽौति सर्वेरेव प्रमाणिकैः पतिकद्भिनिमित्तत्वेनाभिलापलिखितमिति। तथाशौचान्तात हितीयेऽहोत्यस्य निमित्तत्वे किं मानमिति चेत्। तस्य काल. वेन निमित्तत्वं 'निमितं कालमादाय वृत्तिविधिनिषेधयोः' इति कालमाधवीयकृतबगार्यवचनम् । प्रादायेत्यत्राश्रित्येति कल्पतरुतिथिविवेकयोः पाठः। अनेन वचनेन कालो निमित्त मित्युक्तम्। अशौचान्तहितीदिनस्यापि कालत्वेनेति सुतरां निमित्ततेति अतएवावश्यकत्वेन कालस्य निमित्तत्वेन पर्वादिक्रियमाणस्य नित्यनैमित्तिकत्वमाह मार्कण्डेयपुराणम्। 'नित्यनैमित्तिकं ज्ञेयं पर्ववाहादिपण्डितैः'। एवञ्च वैदिक क्रियानिमित्तस्य कालविशेषस्य तत्कालजीवित्वेनाधिकारि. विशेषणीभूतस्य परतो या सप्तमौ सा नाधिकरणे यो जटाभिः सभुके इतिवत् कालस्य विशेषत्वेन तहाधकटतोयाप्राप्ले: किन्तु कालभावयोः सप्तमौत्यनेन तहाधिका पुन: सप्तमी विधीयते । शरदि पुष्पान्ति सप्तच्छदा इति वत् अत:कर्तविशेषणो. भूतस्यापि कालस्व वैदिकक्रियानिमित्ततया निमित्तानाच सर्वश इत्यनेनोल्लेख इति । पूर्वाह्लादेस्तु गुणफलवेनानियतनिमित्ततया नोल्लेखः क्रियेवकाल इति मते सुतरां नाधिकर. गतामूर्यादिक्रियायाः कर्त्तव्यस्थ कर्मणो अधिकरणतानुपपत्तेः । 'देवव्रतवृषोत्मगचड़ाकरणमेखलाः। मङ्गल्यामभिषेकच्च मलमासे विवर्जयेत्। काले वा यदि वा वृद्ध शुक्रे चास्वमुपागते ।
For Private and Personal Use Only