SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परितत्वम् । मलमास वैतानि वर्जयेद्देवदर्शनम्' इति ज्योति:पराशरो. येन निषेधः सावकाशवषोत्सर्गविषयः। अतएव बालादि. शुक्रऽपि मलमास इवैतानि वर्जयेदित्यनेन सावकाशवृषोसर्गनिषिहो न निरवकाशः। तस्यापि तत्र निषेधे सकलशिष्टा. चाराविन सामान्यनिषेधेऽपि मलमासातिदेशो व्यर्थः स्यादिति। स च सावकाशवृषोत्सर्ग: पिवादिगतफलोद्देशन 'कार्तिक्यामयने चैव फाल्गन्यामष्टकासु च'। इत्यादिना विहितः। देवतोह शेनापि 'कार्तिक्यान्तु वृषोत्सर्ग कृत्वा नक्तं समाचरेत्। शैवं पदमवाप्नोति शिवव्रतमिदं मतम्' इति समयप्रकाशकृतमत्यपुराणवचनात् । 'देवव्रतवृषोत्समचड़ाकरणमेखलाः। मङ्गल्यमभिषेकञ्च मलमासे विवर्जयेत्' इति व्यासवचनाच्च । देवमुद्दिश्य व्रतरूपहषोत्सर्गो देवव्रतवृषोत्सर्गः। यथा देवीपुराणे। देव्याः क्रमपूजायां 'गवोत्सर्गश्च कर्तव्यो नौलं वा वषमुत्सृजेत् इति नव्यवईमानप्रभृतयः। एवञ्च विशेषनिषेधेन शेषाभ्यनुज्ञानादपि प्रेतवृषोत्सर्गोऽस्तीति प्रतीयते। अनुरपि विशेषोऽध्यव. सायकर इति न्यायात्। न च सूतकान्तहितौयदिनेsपि शय्यादानादीनां मलमासे काम्यत्वाव निषेध इति वाच्यम्। 'नैमित्तिकानि काम्यानि निपतन्ति यथा तथा। यथा तथैव कार्याणि न कालस्तु विधीयते'। इति दक्षवचनेन। 'रोगे चालभ्ययोगे च सीमन्ते पुसवेऽपि च। यद्ददाति समुद्दिष्ट पूर्वत्रापि न दुष्यति' इति कालमाधवौये मरीचिना प्रतिप्रसवात् पलभ्ययोगे पुनरप्राप्यसम्बन्धनिमित्ते अशौचान्तहितौयदिवसादौ पूर्वत्र मलमासे । तथाच विशारदप्रभृतिभिः पठन्तीति कला लिखितम् । प्रथौचान्तेऽपि कर्त्तव्य वृषोसर्गादिकं मुतैः । मलिम्बुचादि For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy