________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४४
शहितत्त्वम्। दोषस्तु न ग्राधस्तत्र कश्चन'। कालमाधवीयकृतकालादर्श वाक्य मलमासे कर्तव्यतानिषधमुपक्रम्य 'पाश्रमखौकतिः काम्यषोत्सर्गख निष्क्रमः' इत्यत्र काम्यविशेषणमिति प्रशौचान्तद्वितीयदिनमुपक्रम्य रामायणे । 'ततयोद्दिश्य पितरं ब्राह्मणेभ्यो धनं ददौ। महार्हाणि च रत्नानि गास वाहममेव च। यानानि दासौर्दासांश्च वेश्मानि सुमहान्ति च'। विष्णु पुराणे सामान्यत: पिटगाथा च 'वस्त्ररत्नमहीयान सर्व भोगादिकं वसु। विभवे सति विप्रेभ्यो योऽस्माबुद्दिश्य दास्यति'। आद्याक्षेति कर्त्तव्यतायां वराहपुराणम्। आसनवोपकल्पेत मन्वेण विधिपूर्वकम्'। मन्त्रश्च 'प्रवासने देव. राजाभ्यनुज्ञातो विश्राम्यतां हिजवानुग्रहाय प्रसादये त्वासनं ग्राह्य पूतं जानाम्नि पूतेन करेण विप्रः' इति। तथाच 'प्रावरणार्थं तच्छतं ब्राह्मणाय प्रदीयते । पश्चाटुपानही दद्यात् पादस्पर्श कर शुभे। संतप्तवालुकां भूमि मसिकण्ट. कितान्तथा । सन्तारयति दुर्गाणि प्रेतं दददुपानहौ। तिलोपचारं कृत्वा तु विप्रस्य नियतात्मनः। नामगोत्रमुदाहृत्य प्रेताय तदनन्तरम्। शौघ्रमावाहयेमि दर्भहस्तोऽथ भूतले'। तच्छत प्रेताय दत्तं छत्र' प्रदीयते उत्तरप्रतिपत्तिः क्रियते। प्रेतमित्वस्य दददित्यभिसम्बन्धात् सति प्रदानत्वेऽपि सम्भावयतौल्यभिसन्धानात् कर्मव । 'अपादानं सम्प्रदानं तथाधिकरणं पुनः। करणं कर्मकर्ता च योर्मध्ये परं भवेत्' इत्युक्तः। भूमि इति पृथिव्याः सम्बोधनम्। अत्र श्राइप्रयोगमध्येऽपि वचनात् दानादिक्रिया। तथाच नैकस्मिन् कर्मणि तते कर्मान्यत् श्रूयते यतः । इत्यनेन न विरोध इति तिमोपचारमित्यनेनार्यदानमुक्तम्। मन्त्रस्तु इहलोकं परित्यज्य गतोऽसि परमां गतिम् । प्रयच्च स्त्रीश्राद्धेऽप्यविकत
For Private and Personal Use Only