SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्रततत्त्वम् । १५३ कम्। न गोष्ठे शयनं तासां न च दध्याह्नवाजिनम्। सर्वान् केशान् समुत्य छेदयेदङ्गलियम्। एवमेव तु नारीणां मुण्ड मुण्डनमादिशेत्'। इति गोबधप्रकरणे विवेचितम् । 'प्रायश्चित्तमिदं कृत्वा पुनरेव व्रती भवेत्। पूर्वं ग्रहोला सङ्कल्पं प्रमादानाचरेद यदि। जीवन् भवति चण्डालो मृतः खा चाभिजायते' । इति प्रार्याश्चत्तविवेककृतवचनम्। 'प्रथ सर्पभयं व्याधिःप्रमादो गुरुशासनम्। अव्रतनानि कथ्यन्ते दैवतानि च शास्त्रतः। अथ कथाश्रवणमाह देवीपुराणम् । 'तयानं तज्जपः मानं तत्कथाश्रवणादिकम्। उपवासकतो येते गुणा: प्रोक्ता मनीषिभिः' । __ अथ व्रतप्रतिष्ठाविधिः। श्रीभगवानुवाच। 'गोपथारामसेतूनां मठसंक्रमवेश्मनाम्। नियमव्रतकच्छ्राणां प्रतिष्ठा शृणु सत्तम। ब्राह्मण विधिना वह्नि समाधाय विचक्षणः । शिलां पूर्णघटं कांस्यं सम्भारं स्थापयेबुधः। ब्रह्मन् सर्व समासाद्य अपयेद् यवमयं चरुम् । क्षौरेण कपिलायास्तु सहिष्णोरिति साधकः। प्रणवेनाभिघााथ दा संघट्येततः । साधयित्वावघार्याथ तहिष्णोरिति होमयेत् । व्याहत्या चैव गायत्रया तहिमामेति होमयेत्। विश्वतचक्षुरित्युक्त्वावदाय होमयेत्तथा' औं भूरम्नये स्वाहा श्री प्रजापतये स्वाहा ओं अन्तरीक्षाय स्वाहा भओं द्यौः स्वाहा ओं ब्रह्मणे स्वाहा श्री पृथिव्यै स्वाहा औं महाराजाय स्वाहा ओं सोमं राजानमिति जुहुयात्। ओं लोकपालेभ्यः वस्त्रमन्त्रैर्जुहुयादग्रहेभ्यश्च । 'एवं हुत्वा चरोर्भागं दद्याद्दश दिशां बलिम्। ततः पलाशसमिधा हुनेदष्टोत्तरं शतम्। आज्यन्तु जुहुयात् पश्चात् एभिमन्वैहिजोत्तमः। ततः पुरुषसूक्तस्य मन्त्रैराज्यन्तु होमयेत्। इरावतीति जुहुयात् तिलान् तपरिनुतान् । For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy