________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५२
व्रततत्वम्।
नौयट्रव्यादि दत्त्वा व्रतमाचरेत् । व्रतं कुर्यात् तबिधान शान्तिपर्वणि 'एहौखौडम्बरं पावं वारिपूर्णमुदनु खः । उपवासन्तु ग्रहीयात् यहा वायें व धारयेत्' । कर्मादौ सूर्यपूजामाह ब्रह्मपुराणम्। यावत्र दीयते चाय । मित्यादि नवग्रहपूजामाह मस्यपुराणम्। नवग्रहमख कृत्वा इत्यादि आदित्यादिपूजामाह पद्मपुराणम्। 'आदित्यं गणनाथञ्च देवीं रुद्र यथाक्रमम्। नारायणं विशुद्धाख्यम् अन्ते च कुलदेवताम् । यत्तु 'देवतादौ यदा होमात् गणेशच न पूजयेत्। तदा पूजाफलं हन्ति विघ्नराजो गणाधिपः'। इत्यनेन गणेशपूजनस्य नित्यत्वमुताम् । तत् सूयें - सरपरम्। कुलदेवतेत्यत्र कुलाद्युपलक्षणम्। 'व्रतयन्जविवाहेषु श्राडे होमऽर्चने जपे। प्रारब्ध सूतकं न स्यादनारब्ध तु सूतकम्। तत्र विशेषयति मत्स्यपुराणम्। 'गर्भिणी सूतिका नक्त कुमारी च रजखला। यदाशुद्धा तदान्येन कारयेत् क्रियते सदा। उपवासाशतो तु भोजनं कुर्वीत 'उपवासेष्वशक्तानां नक्तं भोजनमिष्यते'। इति वचनान्तरात्। अशुद्धा पूजां कारयेत्। कायिकञ्चोपवासादिकं सदा शुद्धयाशुया च स्वयं क्रियते। गरुडपुराणम्। 'भाया भर्तव्रतं कुर्यात् जायायास्तु पतिस्तथा। असामर्थ्यात् इयोस्ताभ्यां व्रतभङ्गो न जायते। पूर्वी वा विनयोपेतां भगिनी भ्रातरं तथा। एषामभाव एवान्य ब्राह्मणं विनियोजयेत्' । प्रारब्ध. व्रतस्य असमाप्तौ मरणेऽपि तत्फलप्राप्तिमाह अङ्गिराः। 'यो मदर्थं चरेहम न समाप्य मृतो भवेत्। स तत् पुण्यफलं प्रेत्य प्रापयाम्मनुरब्रवीत्। प्रेत्य परलोके पद्मपुराणं 'लोभामोहात् प्रमादाहा व्रतभङ्गो यदा भवेत्। उपवासत्रयं कुर्यात् कुर्यात् वा केशमुण्डनम्। वपनं नैव नारीणां नानुव्रज्या जपादि.
For Private and Personal Use Only