SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५२ व्रततत्वम्। नौयट्रव्यादि दत्त्वा व्रतमाचरेत् । व्रतं कुर्यात् तबिधान शान्तिपर्वणि 'एहौखौडम्बरं पावं वारिपूर्णमुदनु खः । उपवासन्तु ग्रहीयात् यहा वायें व धारयेत्' । कर्मादौ सूर्यपूजामाह ब्रह्मपुराणम्। यावत्र दीयते चाय । मित्यादि नवग्रहपूजामाह मस्यपुराणम्। नवग्रहमख कृत्वा इत्यादि आदित्यादिपूजामाह पद्मपुराणम्। 'आदित्यं गणनाथञ्च देवीं रुद्र यथाक्रमम्। नारायणं विशुद्धाख्यम् अन्ते च कुलदेवताम् । यत्तु 'देवतादौ यदा होमात् गणेशच न पूजयेत्। तदा पूजाफलं हन्ति विघ्नराजो गणाधिपः'। इत्यनेन गणेशपूजनस्य नित्यत्वमुताम् । तत् सूयें - सरपरम्। कुलदेवतेत्यत्र कुलाद्युपलक्षणम्। 'व्रतयन्जविवाहेषु श्राडे होमऽर्चने जपे। प्रारब्ध सूतकं न स्यादनारब्ध तु सूतकम्। तत्र विशेषयति मत्स्यपुराणम्। 'गर्भिणी सूतिका नक्त कुमारी च रजखला। यदाशुद्धा तदान्येन कारयेत् क्रियते सदा। उपवासाशतो तु भोजनं कुर्वीत 'उपवासेष्वशक्तानां नक्तं भोजनमिष्यते'। इति वचनान्तरात्। अशुद्धा पूजां कारयेत्। कायिकञ्चोपवासादिकं सदा शुद्धयाशुया च स्वयं क्रियते। गरुडपुराणम्। 'भाया भर्तव्रतं कुर्यात् जायायास्तु पतिस्तथा। असामर्थ्यात् इयोस्ताभ्यां व्रतभङ्गो न जायते। पूर्वी वा विनयोपेतां भगिनी भ्रातरं तथा। एषामभाव एवान्य ब्राह्मणं विनियोजयेत्' । प्रारब्ध. व्रतस्य असमाप्तौ मरणेऽपि तत्फलप्राप्तिमाह अङ्गिराः। 'यो मदर्थं चरेहम न समाप्य मृतो भवेत्। स तत् पुण्यफलं प्रेत्य प्रापयाम्मनुरब्रवीत्। प्रेत्य परलोके पद्मपुराणं 'लोभामोहात् प्रमादाहा व्रतभङ्गो यदा भवेत्। उपवासत्रयं कुर्यात् कुर्यात् वा केशमुण्डनम्। वपनं नैव नारीणां नानुव्रज्या जपादि. For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy