SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्रततत्त्वम् । प्रणम्य सच्चिदानन्दं रामं कामदमीश्वरम् । व्रततत्त्व मुदे विष्णोर्वक्ति श्रीरघुनन्दनः। अत्र व्रतविधिः। तदारम्भप्रतिष्ठाकालमाह ज्योतिष। 'गुरो गोरस्तवाल्ये वाईके सिंहके गुरौ'। इति वृद्धे बाले दिनत्रयमित्यन्तं मठप्रतिष्ठातत्त्वेऽनुसन्धेयम्। बुधाष्टमौव्रते विशेषो राजमार्तण्डोतो यथा 'हिजेन्द्रसुतसंयुक्ता पूर्णा या च सिताष्टमी। तस्यां नियमकर्त्तारो न स्युः खण्डितसम्पदः । पतङ्गे मकरे याते देवे जाग्रति माधवे। बुधाष्टमी प्रकुर्वीत वर्जयित्वा तु चैत्रकोम् । प्रसुप्ते च जगनाथे सन्ध्याकाले मधौ तथा। बुधाष्टमी न कुर्वीत क्ता हन्ति पुरा कृतम्' । __ अथ व्रतानुष्ठानम्। तत्र देवलः। 'अभुक्ता प्रातराहार मात्वा चैव समाहितः। सूर्यादिदेवताभ्यश्च निवेद्य व्रतमाचरेत्। व्रतयं तथा शौच मत्स्याद्यामिषवर्जनम् । व्रतेवेतानि चत्वारि वरिष्ठानोति निश्चयः'। अत्र प्रातरित्यस्य भुवोत्यत्र नान्वयः। किन्तु व्रतमित्य नेनान्वयाव्यवहित. त्वात्। 'प्रातः सङ्कल्पयेदिहानुपवासव्रतादिषु। नापराहे न मध्याहू पिटकालो हि ती स्मृतौ'। इति वराहपुराणवाक्यत्वाच्च। ततश्चाभुत्ता प्रातराहारमिति 'मुनिभिर्हिरशनं प्रोक्त विप्राणां मत्यवासिनां नित्यम्। अहनि च तमखिन्यां साईप्रहरयामान्तः' इति छन्दोगपरिशिष्टादेकाहारं पूर्वदिने कृत्वा परदिने स्नात्वा आचम्य सूर्यादिदेवेभ्यो निवेद्य। ओम् सूर्यः सोमो यम इत्यादि मन्त्रेण सान्निध्यं प्रार्थ्य व्रतमाचरेत् । ततः सङ्कल्पयेत् यहा सूर्यादिदेवेभ्यो निवेद्य पूज For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy