SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५० उहाहतत्वम्। मंतः' । पदिन्यायात् सप्रतियोगिकदासपदात् यो यस्य दास: तेन तदासी परिणीता तस्य दासी भवतीत्यर्थः। तहासी च द्विविधा कस्यापि न दामो अन्यस्य दासी वा। तत्र पूर्वा सर्वथैव दासौपरत्वे तत् प्रभोरनुमत्या दासी तदनुमत्या न दासी न वा तत्पतिः। कन्येखरस्य वड़वाकृतोदासस्तयोस्तत्तत्प्रभुतन्त्रत्वात् । वड़वादासमाह नारदः। 'भक्तदासस्य विजेयस्तथैव वड़वाकत:'। भक्तनाब्रेन दास: वड़वादासी नया कत: तत्तल्लोभादङ्गोकतदास्य इत्यर्थ इति रत्नाकरः । 'व्यक्तमाह वृहस्पतिः' यो भुक्ते परदासीन्तु स नेयो वड़वाकतः। कर्म तत् स्वामिनः कुर्याद् यथान्नेन भृतो नरः' । तत्खामिनो दासौश्वरस्य ततय तयोरपत्य योरेव स्वामिनो. विभाज्यं रत्नाकरादयोऽप्येवम्। यत्तु 'मोघवाताहृतं वौज यस्य क्षेत्रे प्ररोहति । क्षेत्रिकस्यैव तहौज न वप्ता फलमर्हति । एष धर्मो गवाखस्य दास्यष्ट्राजाविकस्य च। विहङ्गमहिषाणाञ्च विज्ञेयः प्रसवं प्रति' इति मनुवचनं तत्र दासोपदं परोढ़ापरम्। तस्यामन्य न जातो दासोभर्तन वौजिभतः । हारोत: 'गर्भिणीमधोवर्णगां शिष्यसुतगामिनी पापव्य मना. मतां धनधान्यक्षयकरौं वर्जयेत्'। यम: 'स्वच्छन्दगा हि या नारौ तस्यात्यागो विधीयते। न चैव स्त्रोबधः कार्यो न चैवाङ्गवियोजनम्'। वृहस्पति: 'हौनवर्णोपभुक्ता या त्याज्या बध्यापि वा भवेत्' विशेषयति मिताक्षरायां स्मृति: 'ब्राह्मणक्षत्रियविशां भार्याः शूद्रेण सङ्गताः । अप्रजास्ता विशुद्धयन्ति प्रायश्चित्ते न नेतराः' एतत् बलात्कारविषयमिति । इति वन्द्यघटीयश्रीरघुनन्दनभट्टाचार्यविरचिते स्मृतितत्त्वे विवाहतत्त्व समाप्तम्। For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy