SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उदातत्त्वम् । १४८ तु गीतासुबोधिन्यां वशिष्ठोक्तः 'प्राणे गते यथा देह: सुखदुःखे न विन्दति । तथा चेत् प्राणयुक्तोऽपि स कैवल्याश्रमे वसेत्' । अन्यत्र वशिष्ठोऽपि 'गृहस्थो विनीतवेशोऽक्रोधहर्षो गुरुणानुज्ञातः स्नात्वा असमानार्षे यौमस्पृष्टमैथुनामवरवयस्कां सदृशीं भाय्यां विन्देत' इति गृहस्थ इति भाविनि भूतवदुपचारस्तद्धर्मप्रात्यर्थ: तेनाकृतदारोऽपि गार्हस्थ्य सङ्कल्पवानाश्रमान्तरनिवृत्तो गृहस्थधर्मेषु अधिक्रियते इति यज्ञपार्श्व इति कल्पतरु: 'न समानगोत्रां न समानप्रवरां विन्देत' इति विष्णुवादौ नञः पर्युदासपरता वैधविषयकत्वात् प्रसज्य प्रतिषेधपरता च निन्दाप्रायश्वित्ताभ्यां रागप्राप्तविषयकत्वात् पर्वणि ऋत्वभिगमनवत् अतएव भार्य्याशब्दो यूपाहवनीयादिवदलौकिकाङ्गसङ्गेन अलौकिक संस्कारयुक्ता स्त्रीवचनः ततश्च । सपिण्ड सन्ततिसमानार्षादिषु परित्यागप्रायश्चित्त तेरदृष्टार्थनिषिद्धासु भार्य्यात्वमेव नोपपद्यते तेन तथाविधासु परिवेदनादिदोषा निष्पत्ति: धर्मकर्मानुप्रयोग 'नोइहेत्कपिलां कन्यां नाधिकाङ्गीं न रोगिणीम् । नालोमिकां नातिलोमां न वाचालां न पिङ्गलाम् । नर्क्षवृचनदीनाम्म्रीं नान्त्यपर्वतनामिकाम्' इत्यादिना निषिद्धासु 'मनुष्यदेवजातीनां शुभाशुभनिवेदकम् । लक्षणं हस्तपादादौ विहितं बेधसा किन्न' इति मब्यपुराणाद्युक्ता शुभसूचकत्वेन दृष्टदोषास भार्यात्वमुपपद्यते । किन्तु दृष्टदोष एवेति मीमांसकभाष्यकारेणापि स्मृत्यधिकरणे उक्त ये दृष्टार्थास्त तत्रैव प्रमाण येतु अदृष्टार्थास्तेषु वैदिकशब्द एव प्रमाणमिति । मनुः 'न निष्क्रय विसर्गाभ्यां भर्तुर्भाय्या विमुच्यते । निष्क्रयो विक्रयः विसर्गस्यागः । कात्यायनः । 'दासो नोढ़ात्वदासी या सापि दासत्वमाप्नुयात्। यस्माद्भर्त्ता प्रभुस्तस्याः स्वाम्यधीनः प्रभु For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy