________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
૧૪
ततत्त्वम् ।
हुत्वा ब्रह्मविष्णुशिदेवानामनुयायिनम् । ग्रहाणामाहुति हुवा लोकेशानामथो पुन: । पर्वतानां नदीनाञ्च समुद्राणां तथैव च। हुत्वा व्याहृतिभिर्दद्यात् सुचा पूर्णाहुतित्रयम् । वौ षड़न्तेन मन्त्रेण वैष्णवेन सुरोत्तम । पञ्चगव्यच्च संप्राश्य दद्यादाचाय्र्य दक्षिणाम् । तिलपात्रं हेमयुक्त सवस्त्रं गामलङ्कृताम् । प्रीयतां भगवान् विष्णुरित्युत्सृजेद् व्रतं बुधः । आरामं कारयेद यस्तु नन्दनेषु चिरं वसेत् । मठप्रदानात् खर्लोकं प्राप्नोति पुरुषः सदा । सेतुप्रदानात् इन्द्रस्य लोकमाप्नोति मानवः । प्रपादानात्तु वारुणं लोकमाप्नोत्यसंशयम् । संक्रमाणान्तु यः कर्त्ता दुर्गतिं तर ते नरः । स्वर्गलोके च निवसेत् इष्टका रामकृत्तथा । गोमार्गस्य तथा कर्त्ता गोलोके कोड़ते चिरम् । नियमव्रतक्कदद्याति विष्णुलोकं नरोत्तम । कच्छकृत् स्वर्गमाप्नोति सर्वपापविवर्जितः । अनेन विधिना मर्त्यः सम्पूर्ण फलमाप्नुयात् । इयं प्रतिष्ठा सामान्या सर्वसाधारणानघम् । कर्त्तव्या देशिकेन्द्रस्तु प्रतिष्ठा यत्र विद्यते । इति संक्षेपतः प्रोक्तः समुदायविधिस्तव । सर्वेषामेव वर्णानां सर्वकामफलप्रदः । सर्वेषक्तेषु कर्त्तव्या प्रतिष्ठा विधिना बुधैः । फलार्थिभिस्त्वप्रतिष्ठ यस्मानिष्फलमुच्यते' । इति
शीर्षे समुदायप्रतिष्ठापटलः । ब्राह्मण वैदिकेन खग्टहोनेति यावत् । शिलेति उदूखलोपलक्षणम् । कांस्यम् श्रग्निप्रणयनार्थम । कांस्ये अग्निप्रणयनमाह गृह्यसंग्रहे । 'शुभं पाचन्तु कांस्यं स्यात्तेनाग्निं प्रणयेद् बुधः । तस्याभावे शरावेण नवेनाभिमुखञ्च तम् । सर्वतः पाणिपादान्तः सर्वतोऽक्षि शिरोमुखः । विश्वरूपो महानग्निः प्रणीतः सर्वकर्मसु ' एव वाग्निप्रणयनानन्तरं सर्वत इत्यस्य पाठो युक्तः । प्रणीत इति मन्त्रलिङ्गात् । अन्यथा स्थापनानन्तरम् एतद्दिधानं व्यर्थं
For Private and Personal Use Only