________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्रततत्वम् ।
स्यात्। अत्र च पाकाङ्गत्वात् साहसनामान मग्निमाह गद्यसंग्रहः। 'प्रायश्चित्ते विधुश्चैव पाकयज्ञ तु साहसः । पूर्णाहुत्यां मृडोनाम शान्तिके वरदस्तथा। आइय चैव होतव्यं यत्र यो विहितोऽनलः'। प्रायश्चित्ते होमकर्मवैगुण्य. समाधानार्थं प्रायश्चित्तात्मकमहाव्याहृतिहोमादौ। तथा छन्दोगपरिशिष्टम्। 'यत्र व्याहृतिभिर्होमप्रायश्चित्तात्मको. भवेत्। चतस्रस्तत्र विजेया स्त्रौपाणिग्रहणे तथा। अपि वा ज्ञातमित्येषां प्राजापत्यापि वा हुतिः। होतव्या त्रिर्विकल्योऽयं प्रायश्चित्तविधिः स्मृतः'। अत्र निर्विकल्प इत्यभिधानात् सामगानां भवदेवभट्टोक्तशाट्यायनहोमो निष्प्रामाणिकः । अत्रामुकाग्ने इहागच्छागच्छ इत्युच्चार्य यवाभावे ब्रौह्यादि. रपि। 'हविष्येषु यवा मुख्यास्तदनुब्रीहयः स्मृताः। माषको. द्रवगौरादीन् सर्वाभावे विवर्जयेत्। यथोक्तवस्त्वसम्पत्ती ग्राह्यं तदनुकारि यत्। यवानामिव गोधमाब्रोहीणामिव शालयः'। इति छन्दोगपरिशिष्टात्। तत्र गोभिलेन अथ हविनिर्वपति ब्रोहीन् यवान् वा कांस्ये चरुस्थाल्यो वा अमुभ त्वाजुष्टं निर्वपामौति देवतानामोहेशः । सक्कद यजुषां हुयात् हिस्तष्णौमित्यनेन निर्वापक्रमाभिधानात्। सामगेन तन्मात्रं कर्त्तव्यम्। अत्र च विष्णवे त्वाजुष्टं निर्वपामौत्यनेन यजुषा चरुम् इत्यभिधानात् हवनौयनिर्वापनादिचरुनिस्पत्तिः कर्तव्या। तत्र छन्दोगपरिशिष्टम्। 'देवतासंख्यया ग्राह्यनिर्वापांश्च पृथक पृथक। तूष्णों हिरेव ग्रहीयाडोमचापि पृथक् पृथक्' । यवादिनिर्वापः अनुनिर्वापस्तन्त्रेणैव होमेऽपि पृथक पृथगिति। आलस्यादिपुरुषदोषण ग्रहीततण्डुलेनापि मन्त्रेणापि निर्वापादिकं समाचरन्ति याज्ञिकाः। 'धाते न्यूने तथाच्छिन्ने साम्राज्ये मात्रिके तथा। यन्ने मन्त्रा
For Private and Personal Use Only