________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्रततत्त्वम् ।
प्रयोक्ताव्या मन्त्रा यज्ञार्थसाधकाः'। इत्युक्त मान्त्रिके मन्त्रसाध्ये अवघातादौ तत्काले न्यने मन्त्र पाठाभावे मन्त्राः प्रयोक्तव्याः। कपिलाया अभाव अन्यधेनोरपि तेन सप्रणवतहिष्णोरित्यनेन कृतेनाभिधार्य दा दक्षिणावर्तन संमिश्रयेत्। दर्वी च प्रादेशप्रमाणा बङ्गलविस्तारा पाया। इध्मजातीयमिमाईप्रमाणं मेक्षणं भवेत्। 'वृत्तं वाच पृथग्रमवदानक्रियाक्षमम्। एषैव दर्वी यस्तत्र विशेषस्तमहं ब्रुवे। दर्वी बङ्गुलपृथ्वग्रातुरीयोनञ्च मेक्षणम्'। इति छन्दोगपरिशिष्टात्। इमाईप्रमाणं प्रादेशयमिध्यस्य प्रमाणं परिकीर्तितम्'। इति छन्दोगपरिशिष्टोक्तः। अथेत्यनेन स्वगृह्योक्तशेषकर्मसमापनानन्तरं प्रकृतहोमः। अत्र बहुदेवताक्चरुहोमादुपघात होमः। 'चगै तु बहुदैवत्यो होमः स्यादुपघातवत्'। इति छन्दोगपरिशिष्टकृतवचनात्। उप. घातलक्षणमाह गृह्यसंग्रहः। 'पाणिना मेक्षणेनाथ सुवेणैव तु यद्धविः । इयते चानुपस्तीर्य उपघातः स उच्यते। यद्युपघातं जुहुयाञ्चरावाज्यं समावपेत्। मेक्षणेन तु होतव्यं नाज्यभागो न खिष्टिकत्' । अनुपस्तौयेत्यनेन स्रुचि यच्चतुरा. वर्त्तः पञ्चावत्तं कृतोपस्तरणादिकं तदत्र नास्ति तेन मेक्षणा. दिना सकद् ग्राहौवा होतव्यं प्रकृतहोमात् प्राक् वहिपूजनमाह मार्कण्डेयपुराणम्। 'पूजयेच्च ततो वह्नि दद्याच्चाप्या. हुतौः क्रमात्'। तत इति वर्नामकरणध्यानानन्तरम् । होमानुष्ठाने स्मृतिः। 'मन्त्रेणोङ्कारपूतेन स्वाहान्तेन विचक्षण: । खाहावसाने जुहुयायायन् वै मन्त्रदेवताम्' । ततस्तहिष्णोरित्यनेन चरुणा होमयेत्। एवं व्याहत्या प्रत्येक भूरित्यादिना गायत्रवादिना सावित्रा तहिप्रासेति तहिप्रासो विपण्यवोजाग्यवांस इत्यादिना विखत इति। विश्वतश्चक्षुरत
For Private and Personal Use Only