________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्रततत्त्वम्।
१५७
विश्वतोमुख इत्यादिना वेदायैः अग्निमौले इत्यादिना इषेत्वोय॒त्वा इत्यादिना अग्न आयाहीत्यादिना शन्नोदेवीत्यादिना भूरग्नये इत्याद्यष्टभिः ततः सोमं राजानमित्यादिना ततो लोकपालेभ्य इत्यादिना स्वस्वमन्वैस्तत्तद्देदोक्तदशदिकपालमन्त्रैः। तत्र सामगानाम् इन्द्रस्य वातारमित्यादिना अग्नेश्च अग्नि दूतं वृणीमहे इत्यादिना यमस्य नाके सुपर्णमित्यादिना नि तेविण्याहिनितीनामित्यादिना ईशानस्य अभित्वाशूरणोनुम इत्यादिना ब्रह्मणो ब्रह्मयज्ञानां प्रथममित्यादिना। अनन्तस्य चर्षणीतमित्यादिना। तथाच गोभिलीयकर्मप्रदीपे। 'वातारमिन्द्रमवितारमिन्द्रमिन्द्रस्य परिकीर्तितः। अग्नि दूतं वृणीमहे वहेमन्त्रो यमस्य वै । नाके सुपर्णमित्यादिविण्याहि नि तेस्तथा। वृतवतीति वरुणस्य वातु आवातु भेषजं वायोमन्त्रः समुद्दिष्टः सोमं राजानमित्यूचा सोमस्य मन्त्रः कथितस्त्वभित्वेतीश उच्यते । ईशे ईशानस्य 'ब्रह्मयज्ञानां प्रथमं ब्रह्मणः परिकीर्तितः' । चर्षणोतमिति। च मर्पस्य समुदाहृतमिति ग्रहेभ्य नब. ग्रहेभ्यः । स्वमन्वैः सर्ववेदसाधारणैः। सूर्यस्याकृष्णेनेत्या. दिना। सोमस्याप्यायेत्यादिना। मङ्गलस्याग्निमा इत्यादिना। बुधस्याग्ने विवस्खेत्यादिना। वृहस्पतेः वृहस्पते परिदौयेत्यादिना । शुक्रस्य शक्रन्तेऽन्य इत्यादिना । शनैश्चरस्य शबोदेवीरित्यादिना। राहोः कयानश्चित्रेत्यादिना। केतो: केतु कन्वन्नित्यादिना। तथाच मत्स्यपुराणम् । 'आवष्णेनेति सूर्याय होम: कार्यो विजानता। आप्यायस्वेति सोमाय मन्चेति जुहुयात् पुनः । अग्निादिवो मन्त्रमिति भौमाय कीर्तयेत्। अग्ने विवस्वदुष्स इति सोमसुताय च । वृहस्पते परिदीयारथेनेति गुरोर्मतः। शुक्रन्तेऽन्यदिति शुक्रस्यापि
१४-क
For Private and Personal Use Only