________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३८८
शुचितत्त्वम् ।
शिष्या वा दद्युः तदभावे ऋत्विगाचार्यो' इत्युक्तत्वात् । सदभावे सुपिसुहृदौ मित्राणां तदपत्यानामिति ब्रह्मपुराणपाठक्रमात् तदभावे एकग्रामवासी । 'संहतान्तर्गतर्वापि काय्या प्रेतस्य सत्क्रिया' इति विष्णुपुराणात् तदभावे तद्धनं गृहीत्वा यः कश्चित् सवर्गः । 'उच्छवबन्धु ऋक्थादा कारयेदवनीपतिः' इति विष्णुपुराणात् । श्रौई देहिकमधिकृत्य विष्णुपुराणं 'ब्राह्मणस्त्वन्यवर्णानां न करोति कदाचन । कामाल्लोभाद्भयान्मोहात् कृत्वा तज्जातितामियात्' । स्त्रियास्तु यथाक्रमं पुत्रपौत्रप्रपौत्राः विष्णुपुराणे पुचः पौचः प्रपौचो वेत्यविशेषश्रुतेः । तदभावे कन्या । अपुचस्य च या पुत्रौ तस्योद्देश्यगतलिङ्गाविवचया स्त्रीपु साधारणत्वात् धनाधिकारित्वाच्च तदभावे वाग्दत्ता दत्तानामपि अदत्तानामित्यत्रापि पितृपदस्य मातृपदोपलक्षणत्वात् । तदभावे दत्ता 'दुहिता पुचवत् कुर्य्यान्मातापित्रीय संस्कृता' इति मनुवचनात् । तदभावे दौहित्रः प्रागुक्तब्रह्मपुराणे तथा दर्शनात् । पौचदौहित्रयोर्लोके न विशेषोऽस्तिधर्मतः । तयोर्हि मातापितरौ सम्भूतौ तस्य देहतः । इत्यनेन यथा पुचाभावे पौत्तः तथा दुहित्रभावे दौहित्रः इति प्रागेव उक्तत्वात् । 'मातुलो भागिनेयस्य स्वस्रोयो मातुलस्य च । श्वरस्य गुरोश्चैव सख्युर्मातामहस्य च । एतेषां चैव भाय्याभ्यः स्वसुर्मातुः पितुस्तथा । पिण्डदानन्तु कर्त्तव्यमिति वेदविदां स्थितिः' इति वृडशातातपवचनेन मातामह्याच साक्षात् दौहित्रेण पिण्डदानश्रुतेः धनाधिकारित्वाच्च । दौहित्राभावे सपत्नीपुत्रः । तस्य पुत्रत्वमरणात् । यथा मनुः । सर्वासामेकपत्नीनामेका चेत् पुचिणौ भवेत् । सर्वास्तास्तेन पुत्रेण प्राह पुत्रवतौर्मनुः' । एकपत्नीनामिति एक: पति
For Private and Personal Use Only