________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
· शक्तित्वम् ।
३८८
सामिति पत्र सपत्नीपुत्वस्य पुत्वत्वातिदेशात् तत्सत्त्वेऽपि स्त्रीणां सपिण्डनं मैथिलैरुक्त तन्न 'पुत्रेणैव तु कर्त्तव्य सपिण्डीकरणं स्त्रियाः। पुरुषस्य पुनस्त्वन्ये चालपुचादयोऽपि ये'। इति लघुहारौतवचने एवकारेणातिदिष्ट पुत्रमिषेधात् । अतएवोत्तराई भ्राटपुत्रोपादानं सङ्गच्छते । अन्यथा पुंसां तत्र पुत्रत्वातिदेशात् पुत्रत्वेनैव प्राप्तेः नाटपुत्रोपादानं व्यथं स्यात् । तमाह मनुः । 'भ्रातृणामेकजातनामेकश्चेत् पुत्रवान् भवेत् । सर्वे ते तेन पुत्रेण पुत्रिणो मनुरब्रवीत्। एकजातानामेकपिटमाटजातानां तथाच वृहस्पतिः। 'यो का जाता वहवो भ्रातरः स्युः सहोदराः । एकस्यापि सुते जाते सर्वे ते पुत्रिणो मताः'। एतन्यायमूलं तदिति चेन्न आदिपदपाह्येषु । 'धाता वा भ्राटपुत्रो वा सपिण्ड: शिष्य एव वा । सहपिण्ड क्रियां कृत्वा कुर्य्यादभ्युदयं ततः'। इति लघुहारीतोक्तषु न्यायानुपपत्तेः। भ्राता वेति वाशब्दात् तत् पूर्वेषां दौहितान्तानां तदपेक्षया प्रधानाधिकारिणां समुच्चयः । अतएव सपिण्डत्वेनैव धावत् पत्रयोरधिकारसिद्धौ पृथगुपादानं प्राधान्यज्ञापनार्थम्। पुत्रत्वातिदेशफलन्तु पुन्नामनरकनिस्तारः। अतस्तत्सत्त्वे क्षेत्र जाद्य करणञ्च। तथाहि 'पुन्नानो नरकाद् यस्मात्चायते पितरं सुतः। मुखमन्दर्शनेनापि तदुत्पत्तौ यतेत म:'। इति मनुव चने पुवामनरकत्राणाय पुत्रोत्पादनं विहितम् । तच्च फलं यद्यतिदिष्टपुत्राभ्यां भ्रासपत्नी. जाभ्यां निष्पन्नं तदासिद्धे इच्छाविरहात् तदुपायान्तरपुत्र. प्रतिनिधीभूतक्षेत्रजादे!पादानम्। पुत्रीत्पादनन्तु तदापि कार्य पुत्रसत्त्वेऽपि पुत्रान्तरेच्छाविधानेन तस्कर्तव्यताप्रतीतेः। यथा मत्स्यपुराणम् । 'एष्टव्या वहवः पुत्रा यद्यप्येको गयां व्रजेत्। यजेत वाखमेधेन नीलं वा वृषमुत्सृजेत् ।
For Private and Personal Use Only