SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३९० शरितखम्। एवमेव कल्पतरुषारिजातशूलपाणिमहामहोपाध्यायरवाकर वाचस्पतिमिश्रादयः। स्त्रीणामपि पुत्रात् पुनामनरक निस्तारणमाहतुः रत्नाकर शवलिखिती। 'पात्मा पुत्र इति प्रोक्तः पितुर्मातुरनुग्रहात्। पुनाबस्वायते पुत्रस्तेनापि पुत्र. संजितः। पूर्वोत्तलघुहारोतवचने पुत्रेणेति तमत्वमाव. विवक्षितम्। 'सपिण्डीकरणतासां पुत्राभावे न विद्यते। इति मार्कण्डेयपुराणैकवाक्यत्वात्। 'यानि पञ्चदशाद्यानि अवस्थेतराणि च । एकस्यैव तु दातव्यमपवायाच योधितः'। इति छन्दोगपरिशिष्टेन अपुत्राया एवाद्यपञ्चदशयाकैः प्रेतत्व. परिहारोतत्वाच्च एतत् पत्युरभावे द्रव्यम्। 'पपुवायां मृतायान्तु पतिः कुर्यात् सपिण्ड नम्। खवादिभिः सहै. वास्याः सपिण्डीकरणं भवेत्' इति पैठोनसिवचनात्। तलब शिशौ पुत्रेऽन्येनापि सपिण्डाते। एवं पतिसत्त्वेऽपि। अतएव मैथिलैरवौवाया: सपिण्डन नास्तोत्लुताम् । तदभावे पतिः 'भार्या पिण्खं पतिदद्यात्' इति शलवचनात्। न जायायाः पतिः कुर्यादपुवाया अपि क्वाचित्' इति छन्दोगपरिशिष्टवचनम्। सपत्नोपत्रपर्यन्त सद्भाकविषयम् । पत्यभावे सुषा 'स्व वादेव स्नुषा चैव' इति यमवचनात् । साबिध्यक्रमेण सपिण्डाः। शावचने। तदभावे सपिण्डक इति मैथिल. पाठात्। तदभावे सपिण्ड इति पूर्वोक्त गोतमवचने सामान्यतः श्रुतेछ। तदभावे समानोदकाः। सपिङ सन्तति. त्वविशेष श्रुतेः। तदभावे मगोत्राः। समानोदकसन्ततिः रिति वस्त्रमाणात् । श्राइविवेकेऽप्येवम्। एषामभावे पिता। 'दत्तानाचाप्यदत्तानां कमानां कुरते पिता। इत्यतत्वात् । सदसावे भाता। 'पुनो धाता पिता वापि'। इत्यविशेष. अतः। तदभाव यमाक्रमम्। दायभागोतोपकारतारतम्येक। For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy