________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शुचितत्त्वम् ।
बलस्य
'मातुलो भागिनेयस्य स्वस्त्रीयो मातुलस्य च । खशरस्य गुरोखेव सख्युर्मातामहस्य च । एतेषाञ्चैव भार्य्याभ्यः स्वसुर्मातुः पितुस्तथा । पिण्डदानन्तु कर्त्तव्यमिति वेदविदां स्थितिः' इति शातातपवचनात् । भगिनोपुत्रभर्त्तभागिनेयभ्राढपुत्रजामातृभत्तृ' मातुलभत्तृ शिष्याः पत्यपेक्षया पौत्रादिवत् पिण्ड दानतारतम्येन क्रमेणाधिकारिणः । तथाहि तत्पिण्डतत्पुव देयतत्पित्रादिपिण्डत्रयदातृत्वात् भगिनीपुत्रः । तदभावे मर्त्तृभागिनेयः । पुत्राद्भर्त्तुदुर्बलत्वेन तत् स्थानपातिनोरपि बलान्याय्यत्वेन तद्भतृ देयपुरुषत्त्रयपिण्डतत्भतृ पिण्डदत्वात् । तदभावे भ्रातृपुत्रः । तत्पिण्डतत्पुत्रदेयतत् पित्रादिपिण्डदत्वात् । तदभावे जामाता । 'मातृवसा मातुलानौ पितृव्यस्त्रौ पितृस्वसा । श्वश्रः पूर्वजपत्नी च मातृतुल्याः प्रकीर्त्तिताः' 1 इति बृहस्पतिवचनेन मातृष्वस्रादौनां मातृतुल्यत्वाभिधानात् । स्वस्रीयाद्यैः सह नामातुः पुत्रतुल्यत्वप्रतीतः । अतएव तेषां धनभागित्वमाह वृह स्पतिः । ' यदासामौरसो न स्यात् सुतो दौहित्र एव वा । तत्सुतो वा धनं तासां स्वस्रीयाद्याः समाप्न ुयुः । धनग्राहित्वेनापि पिण्डदातृत्वमाह मनुः । 'गोत्र ऋक्थानुगःपिण्डः' इति । तदभावे भर्त्तृमातुलभ शिष्याः क्रमेणाधिकारिणः । शः तातपौयपाठक्रमानुरोधात् । प्रातिविका नामभावे पितृवंशमातृवंशौ । 'पितृमातृसपिण्डैश्च समानसलिलेन्ट'प' इति ब्रह्मपुराणेऽविशेषश्रुतेः । तयोरभावे ऽसम्बन्धौ द्विजोत्तमः । पूर्वोक्तशङ्खवचने द्विजोत्तम इति गौड़ीयपाठात् । संघातान्तर्गतेर्वापीति भविशेषश्रुतेः । विधा क्रियाकर्त्तृत्वमाह विष्णुपुराणम्। 'पुत्रः पौत्रः प्रपौवो वा तद्दद्दा भ्रातृसन्ततिः । पिण्ड सन्ततिर्वापि क्रियाहा नृप जायते ।
For Private and Personal Use Only