SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org # Acharya Shri Kailassagarsuri Gyanmandir ३८२ शचितत्त्वम् । एषामभावे सर्वेषां समानोदक सन्ततिः । मातृपक्षस्य पिण्डेन सम्बन्धा ये जलेन वा । कुलइयेऽपि चोत्मने स्त्रीभिः कार्य्या क्रिया नृप । संघातान्तर्गतैर्वापि कार्य्या प्रेतस्य सत्क्रिया । उत्सवबन्धु ऋक्थादा कारयेदवनीपतिः । पूर्वाः क्रिया मध्यमाश्च तथा चैवोत्तराः क्रियाः । त्रिप्रकाराः क्रिया होतास्तासां भेदान् शृणुष्व में । आदाहवाय्यायुधादिस्पद्यन्ताथ याः क्रियाः । ताः पूर्वा मध्यमा मासिमास्ये कोद्दिष्टसंज्ञिताः । प्रेते पितृत्वमापन्न सपिण्डीकरणादनु । क्रियन्ते याः क्रिया पिवप्राः प्रोच्यन्ते तानृपोत्तराः । पितृमातृसपिण्डैश्च समानमंलिलैर्नृप । संघातान्तर्गतैर्वापि राज्ञा वा धनहारिणा । पूर्वक्रियास्तु कर्त्तव्याः पुत्राद्यैरेव चोत्तराः । दौहित्रैर्वा नरश्रेष्ठ काव्यास्तत्तनयैस्तथा । मृतानि तु कर्त्तव्याः स्त्रोणामप्युत्तराः क्रियाः । प्रतिसंवत्सरं राजन् एकोद्दिष्टं विधाविधानतः । श्रादाहेति दाहावर शौचान्तविहितवायायुधादिस्पर्शान्तास्ताः पूर्वा मासिमासीत्येकादशाहादि सपि - ण्डनान्तप्रेतक्रियोपलक्षणम् । सपिण्डनोत्तराः पार्वणादिक्रिया उत्तराः । अत्र पुत्रादिमपिण्डादयः पूर्वाः क्रिया अवश्यं कुर्य्यः । मध्यम क्रियायाम नियमः । उत्तरक्रियायां पुत्रादयो वाटसन्ततिपय्र्यन्ता नियताः । श्राद्धविवेकेऽप्यवम् । दौहित्रैर्वेति वाशब्दः समुच्चयार्थः तेन दौहित्रोऽप्य त्तरक्रियायां नियताधिकारी । उत्तमेदहित्रतनयेरिति पुत्रिकापुत्रविषयमिति कल्पतरुः । कर्तृप्रकरणात् स्त्रीणामिति वा कर्त्तरि कृत्य इति कर्त्तरि षष्ठौ । उत्तरक्रियायां प्रतिसंवत्सरमेकोद्दिष्टविधाननियमात् । न पार्वणलडिश्राद्धादो स्त्रीणामधिकारः । मार्कण्डयपुराणम् । 'सर्वाभावे स्त्रियः कुर्य्य: भत्तृणाममन्यकम् । तदभावे च नृपतिः कारयेत् खकुटः For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy