SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुद्धितत्त्वम् । बवत्। वीणामप्य वमेवैतदेकोद्दिष्टमुदाहृतम् । मृताहनि यथान्यायं नृणां यहदिहोदितम्'। स्त्रियोऽत्रासवर्णोढ़ाऽपरिणीता वेति श्रादविवेकः। सवर्णोढ़ायाः पुत्रपौत्र पर्यन्ताभाव एव विधानात्। स्त्रोणामिति तु संप्रदानपरम् । एवमेवामन्त्रकमिति श्राइविवेकः। पत्र स्त्रिय इत्यस्यासवर्णोंढ़ापरिणौतापरत्वव्याख्यानात्। स्त्रीणां मन्त्र निषेधोऽपि तत् संप्रदानकवाद एवावगम्यते। न तु स्त्रीमानसंप्रदानके । एतच्च विप्रेतरपरं तस्य हौनवर्णश्राइनिषेधात्। कल्पतरौ तु स्त्रीणामपि एवमिति यादृशेन सम्बन्धेन पिटव्यत्वादिना पुरुषाणामेकादशाहादिवाई तादृशेनैव सम्बन्धेन स्त्रीणामतत् कर्तव्यमिति। एतयाख्याने स्त्रीसम्प्रदानक श्राद्धे सुतरां मन्त्राः पाव्याः । याज्ञवल्कोनापि समन्त्र कमेकोद्दिष्ट मपिगड़ नच्चोखा एतत् सपिण्डोकरणमेकोद्दिष्टं स्त्रिया अपि इत्यनेन स्त्रीया अपि तथैवेत्युक्तम्। 'मातुः सपिण्डीकरणं पितामह्या सहोदितम् । यथोक्नैव कल्पेन पुत्रिकाया न चेत् सतः' । इति छन्दोगपरिशिटेनापि यथोक्तेनैव कल्पनेत्यनेन मन्त्रादिकमतिदिष्टम् । व्यव. हारोऽपि तथेति। तदयं संक्षेपः। ज्येष्ठ पुत्रकनिष्ठपुत्रपौत्रप्रपौत्र अपुवपनौकर्मासमर्थपुत्रयुक्त पत्नी-कन्या वाग्दत्तादत्त कन्यादौहित. कनिष्ठ सहोदरज्येष्ठसहोदर-कनिष्ठवैमात्यज्य ठवैमात्रेयकनि. ठसहोदरपुत्र ज्येष्ठ सोदरपुत्र कनिष्ठवैमात्रेयपुत्र ज्येष्ठवैमावेय-पुत्रपिटमापुत्रवधूपौत्रीदत्तापौत्रीपौत्रबध-प्रपौत्री द ताप्रपौवौपितामह पितामही पिळव्यादि सपिण्डसमानोदकसगोत्रमातामहमातुलभागिनेय मारपक्षसपिण्डतत्समानोदक असवर्णाभाया अपरिणीतास्त्रौखशुरजामाळपितामहौमाशिष्यविंगाचार्यमित्रपिमित्र एक ग्रामवासीग्रही. For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy