SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ૨૪ शचितत्त्वम् । भ्रातृपुत्रजामातृभर्त्तृ मातुलभ - तवेतन सजातीयाः भष्टचत्वारिंशत्प्रकाराः क्रमेणाधिकारिणः । प्रियास्तु ज्येष्ठपुत्र कनिष्ठपुत्रपौत्रप्रपौत्र कन्यावाग्दत्तादत्तादोहिaanatyaपतिषासपिण्ड समानोदकसगोव-पिळाव भगिनोपुत्रभर्त्तृ भागिनेय शिष्वपितृसमानोदकपितृवंश्या: मातृसमानोदकमातृवंश्यादिजोत्तमाचतुर्विंशतिप्रकाराण्यपि इति यत्र तु कतिचित् जाहानि कृत्वा कश्विन्तृतस्तदवशिष्टानि प्रेतश्राहानि तदनन्तराधिकारिणा कार्याणि न तु सर्वाणि 'सपिण्डीकरणा न्तानि यानि श्रहानि षोड़श । पृथङ्नैव सुताः कुर्य्यः पृथग्दब्बा अपि कचित्' इत्युक्तत्वात् यत्तु श्रावचिन्तामयो । 'एकोद्दिष्टन्तु कर्त्तव्यं पाकेनैव सदा स्वयम् । अभावे पाकपात्राणां तदहः समुपोषणम्' इति लघुहारौतवचनात् । पावपात्राभावः पाक सामग्रप्रभावोपलचकः । तदापि नामश्राएं किन्तूपोषणमेव श्रावस्था नीयमित्यर्थः । स्वयमित्यभिधानादपाटवादिमापि नान्यद्दारा कारयितव्यम् । अतएव उपवासेनेव श्रापस्थानोयेन तदकरणप्रायखित्तनैव कृतकृत्यतया बाह वित्र इति वचनादपि नैकादश्यामनुष्ठानमिति तब षोड़शयाधिकारिणां कदाचित्तथात्वे । 'यस्येतानि न दीयन्ते प्रेतबाधानि षोडश । पिशाचत्वं ध्रुवं तस्य दत्तः श्राहमतेरपि' । इति बमवचनेन षोडशवाहाभावे प्रेतत्वपरीहारो ज्ञ खात् । तखादुपवासो न श्रावार्थ: किन्तु तदानीन्तनाकरच प्रायवित्तार्थः । घथा स्वकालात संस्कारे प्रायचित्त व्रत्वा बालान्तरे तत्करणम् । तथावापि तद्दिने उपवासं बवा एकादश्यां श्राषं कर्त्तव्यमिति । एकोद्दिष्टं नान्यद्दारा कार्यमिवापि गोत्रजेतरत्वेनेति विशेषबोयम् । 'न कदाचितु सगोबाय चाचं कार्यमगोवजेः' इति प्रेत वाडे ब्रा For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy