________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अदितत्त्वम् ।
३९५
पुराणात्। पत्र हि नागोवजस्य साक्षात् कर्तत्व निषिध्यते। स्वगोत्रायत्यत्र सम्बन्धापत्तेः। तस्मात् अगोत्रजैहारभूतैः सगोत्राय श्राई न कार्यमित्यस्यार्थः । तथाच पर्य्यदासपक्षे सगोवजहारा कर्तव्यमिति सुव्यक्तमेव प्रसज्यपक्षे तु पगोत्रजविशेषणवरसात् सगोत्रजलाभ: प्रेतश्राद्धधर्मग्राहिखात्। सांवत्सरिकमपि तथेति भावविवेकः । कल्पतरना. करयोस्तु सगोत्रायेति पठितम्। स्वम् आत्मीयं गोवं यस्य स स्वगोतः विद्यमानगोत्र इत्यर्थः। तस्मी श्राचं कर्तव्यं तम गोत्रे विद्यमाने अन्यगोत्रेण संघातान्तर्गतेन राजा वा बाई न कर्तव्यमिति व्याख्यातञ्च एतन्मतेऽप्यूढदुहितादीनां असपिण्डवेऽपि न निषेधः । वस्तुतस्तु तत्पाठेऽपि कर्मधारयापेक्षया बहुबौहेर्जधन्यत्वात् स्वम् प्रात्मीयञ्च तत् गोवञ्चेति ती पन्य गोवहारा श्राई न कार्यमित्यर्थः। भव गोवं कूलं 'सन्ततिर्गोवजननकुलान्य भिजनान्वयौ' इत्यमरकोषात् ततो लघुहारोतवचने स्वयं पदं खगोवपरम् । अन्यथा ब्रह्मापुराणे पगोत्रजपदवैयापत्त: । न च पाकस्याङ्गत्वेन प्रधान तिथिकर्तव्यतानियम इति वाच्यम् । 'ब्रतोप्रवासनियमे घटि
का यदा भवेत्। सा तिथिः सकला जेया पिवथै चापराहिको' इति देवलवचनेन सुहर्तमावलाभेऽपि कर्तव्यतोपदेशात् तदानी पाके तदसभावात्। एवं उदीयागशेष. भोजनेऽपि न तनियम इति। पाके सपिण्हाधिकारमार देवखः । तथैवामन्त्रितो दाता प्रात: सातः सहाम्बरः । आर. भत नवैः पावैरबारमं सवान्धवाः' ।
चव सपिण्डादिविचारः। मत्यपुराले। 'पभाजयतु. बांयाः पिनायाः पिण्डभामिनः। पिण्डदः सप्तमस्तेषां शापिय पातपौरुषम्। नन्वेवं चावादिभिः सह पिक
For Private and Personal Use Only