________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शहितत्त्वम्।
तमः'। पत्रादिषदात् श्वशरादेरषि परिग्रहः । तत्र स्नुषावा. भावात् हिजोत्तम इत्यत्न मपिण्ड क इति मैथिलानां पाठः । स्व खपदोपात्तसपिण्डविशेषाभावै 'अनन्तरः सपिण्डाट्यस्तस्य तख धनं भवेत्' इति धनाधिकारे तथा दर्शनादत्रापि सबिचितारतम्येन मानपुत्रवधः पौवीपौत्रवधूः प्रपौत्रौप्रपौत्रवधः पितामहः पितामही पित्यादयः सपिण्डासाधिकारिणः । पुमाभावे सपिण्डा इति वक्ष्यमाणवचनात्। शङ्कवचनस्थमैथि. सपाठाच तदभावे समानोदकाः । सपिण्ड सन्ततितिर्वापि इति वस्त्रमाणात् । सपिण्ड सन्तति: समानोदका इत्यर्थः । तदभाव समोवाः सगोवाश्चैवेति गोध कथानुम: पिण्ड इत्युक्तत्वात् । एषामभावे सर्वेषां समानोदकसन्ततिरिति वक्ष्यमाणाञ्च । सदभावे मातामहः। 'मातामहानां दौहिवाः कुर्वन्यहनि चापरे। तेऽपि तेषां प्रकुर्वन्ति हितीयेऽहनि सर्वदा' इति बनपुराणात्। तदभावे मातुलः तदभावे भागिनेयः 'मातुलो भामिनेयस्य स्खमीयो मातुलन च' इति भातातपौयपाठक्रमात् तदभावे सविधिक्रमेण मातामहसपिण्डाः । सदभावे मातामहसमानोदकाः। तथाच विष्णुपुराणम् । 'सपिण्ड सन्ततिर्वापि क्रिया: मृप जायते। एषामभावे सर्वेषां समानोदकसन्ततिः। मारपक्षस्य पिण्डेन सम्बन्धा ये जलेम वा' इति वचनात्। तदभावे खशरः तदभावे जामाता 'बामातुः श्वशरायकस्तेषां तेऽपि च संयताः' इति ब्रह्म. पुराणपाठक्रमात् तदभावे पितामहीमाता। भागिनेयसुतानाच सर्वेषान्सपरेऽहनि। थाई कार्यञ्च प्रथम सात्वा छत्वा बत्तक्रियाम्' इति ब्रह्मपुराणात् । पपरेऽहनि इत्यवा. शौचान्तादिनस्येति शेषः । तदभावे यथाक्रम शिष्यविंगाचायाः। गोतमेन 'पुत्राभावे सपिण्डाय माटसपिण्डा वा
For Private and Personal Use Only