SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३८५ शुद्धितत्त्वम् । क्षिपेत् । इत्यादिपुराणे क्रमदर्शनादसापि दौहित्राभावे सोदरः पूर्वोक्तशवचनेऽप्येवं कमो बोध्यः । अत्र ज्येष्ठः হৃনিস্বামিয়া লাল নম্বল দুনি দুবৰিন্থি कनिष्ठचाटसद्भावविषयं तयोरभावे तथाविधी वैमात्रेयौ। 'भातुर्धाता स्वयं चक्रे तद्भा- चेन विद्यते। तस्य भाटसुतश्चक्र यस्य नास्ति सहोदरः'। इति ब्रह्मपुराणाहैमावेय. स्थाघि एकजातत्वेन वाटत्वात्। देशान्तरस्थ क्लौवैकवृषणानसहोदरानित्यादि छन्दोगपरिशिष्टेन परिवेदने वैमात्रेयस्थ भारत्वप्रसतावसहोदरानित्यनेन प्रतिप्रसवाच्च। पिटव्यपुत्रादौ भ्राटपदप्रयोगो गौणः। गुणश्च वीजिपुरुषापेक्षया समानसंख्यजनकजन्यत्वमिति। धनिपुवादिपिण्ड हयदातुः मोदरपुत्वाइनिपित्रादिपिण्ठ चयदारवाहमात्रेयख धनाधिकारित्वेन बलवत्त्वाच। ततश्च सहोदर इति पूर्वानुरोधात वैमात्रेयपरमपि अन्यथा सहोदराभावे वैमात्रेयसत्त्वे वैमात्रेया एवाधिकारापत्तेः। तेन वैमात्रेयाभावे सोदरवैमावेयभावक्रमवत् सोदरपुत्रस्तदभावे वैमात्रेयपुत्रः। तन्मालभोग्य पिण्डदाटतया धनाधिकारित्वेन बलवत्लात् तस्यातिदिष्टपुषः वाच। तदभावे पिता। 'पुत्रो माता पितावापि मातुलो गुरुरेव च । एते पिराह्न प्रदा जेयाः भगोनाव बान्धवाः' इति मवेतो वचमात्। 'न पुत्रस्य पिता दद्यात्' इति छन्दोगपरित शिष्टम् । मालपुवपर्यन्त सद्धावविषयम्। तदभावे माता। 'पुनो मातापिता पापि इत्यतापिशब्देन मातुः समुश्चयाब् । पितरौ मातरतथेत्यादौ धनाधिकार तथा दर्शनाच्च। प्रतएवं श्राइविवेके पितरमावे तुल्यन्यायतया मातापौत्युक्त मिति। तदभावे पुत्रवधूः। तथाच शमः। भा-पिण्डं पतिदंद्याव भने भार्था तथैव च । प्रथादेश्व सुषा चैव तदभावे हिजो For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy