SearchBrowseAboutContactDonate
Page Preview
Page 627
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६११ मटप्रतिष्ठादितत्त्वम् । ऋगवेदना तु निर्वापण प्रोक्षणे कर्त्तव्ये तथाश्वलायनः । 'तस्तै तस्यै देवतायै चतुरचतुरो मुष्टौन् निर्वपतीति' पवित्रेणान्तयामु त्वाजुङ्घ निर्वपामीत्यथेनं प्रोक्षति मुझे वाज़ष्ट्र प्रोचामीति । तत्र छन्दोगपरिशिष्ट' 'देवतासंख्यया ग्राह्यनिर्वापय पृथक पृथक। तृष्णों हिरवगृह्णीयात् होमयापि पृथक् पृथक्' । अत्र देवतासंख्यया पृथक् पृथक् यवादिनि ar: अन्ननिर्वाणः सर्वदेवनिर्वापान्ते सलोमश्च पृथक् पृथ गिति । अत्र च आलस्यादिना पुरुषदोषे ग्टहीततण्ड लेष्वपि मन्त्रपूर्वेण निर्वापादिकं समाचरन्ति याज्ञिकाः । 'घाते न्यूने तथा छिन्ने मान्नाज्ये मान्त्रिके तथा । यत्ते मन्त्राः प्रयोक्तव्या मन्त्रा यज्ञार्थसाधकाः । इत्यक्तेः । मान्त्रिके मन्तसाध्ये घातादौ न्यूने तत्काले मन्त्रपाठाभावेऽपि यज्ञकाले मन्त्राः प्रयोक्तव्या इति कपिलाया अमत्त्वेऽन्यधेनोरपि प्रणवसहितेन अभिवार्य न तद्विष्णोरित्यनेन घृतेन सिक्का दय दक्षिणावर्त्तेन संमिश्रयेत् । दर्षौ च प्रादेशप्रमाणा हाङ्गुलविस्ताराग्रा 'इध्मजातीय सिमादेप्रमाणं मेक्षां भवेत् । वृत्ते वार्त्तञ्च पृथ्वग्रमवदानक्रियाचमम् । एषैव दव यस्त्वत्र विशेषस्तमहं ब्रूवे । दाङ्ग लपृथ्वया तुरौयोनन्तु मेक्षणम्' । इति छन्दोगपरिशिष्टात् । अथेत्यनेन स्वग्टह्योक्तविशेषकर्म समापनानन्तरं प्रक्कत होमः । अत्र च बहुदैवत्यचरुहोमत्वात् उपघात होम: चरौ तु बहुदेवत्यो होमस्तस्योपधातवदिति परिशिष्ट प्रकाशधृतवचनात् । उपघातहोमलचणमाह गृह्यासंग्रहे 'पाणिना मेक्षणेनाथ श्रुवेणैव तु यद्धविः । हयते चानुपस्तौर्य उपघातः स उच्यते । यद्युपघातं जुहुयात् चरावाज्य समावपेत् । मेक्षणेन तु होतव्यं नाज्यभागौ न स्विष्टिकत्' । अनुपस्तीत्यनेन चि यच्चतुरावत्तं पञ्चावत्र्त्तार्थं घृतेनोपस्तर For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy