SearchBrowseAboutContactDonate
Page Preview
Page 628
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मठप्रतिष्ठादितत्त्वम् । દરર पादिकं तदव नास्ति तेन केवल मेक्षणादिना सक्कत् गृहीत्वा होतव्यं प्रकृतहोमात् पूर्वं वह्निपूजनमाह मार्कण्डेयपुराणं 'पूजयेच्च ततो वहिं दद्याच्चाप्याहुतौः क्रमात् । तत इति बहेर्विशेषनामकरणध्यानानन्तरम् । होमानुष्ठाने स्मृतिः 'मन्त्रेणोङ्कारपूर्तन स्वाहान्तेन विचक्षणः । वाहावसाने जुहुयात् ध्यायन् वै मन्त्रदेवताम् । ततस्तद्विष्णोः परमं पदमित्यनेन चरुणा होमयेत् । एवं व्याहृत्या प्रत्येकम् ओं भूरादिना गायत्रा सावित्रया । श्रीं तद्विप्रासो विपण्यवो जाटवांस इत्यादिना श्रों विश्वतश्चक्षुरुतविश्वतोमुख इत्यादिना वेदाद्यैः अग्निमौले पुरोहितमित्यादिना दुषेत्वोर्जत्वा इत्यादिना अग्न आयाहि वीतये इत्यादिना शन्नो देवीरित्यादिना चतुर्भिर्मन्त्रैर्लोकपालेभ्यः स्वस्व मन्त्र स्तत्तत्वेदोक्त दशदिक्पाल - मन्त्रैस्तत्र सामगानाम् इन्द्रस्य त्रातारमिन्द्रमित्यादिना अम्ने - रग्निं दूतं वृणीमह इत्यादिना यमस्य नाके सुवर्णमित्यादिना निर्ऋतेथ वेत्याहि निर्ऋतौनामित्यादिना वरुणस्य घृतवती भुवनानामित्यादिना वायोः वात श्रवातु भेषजमित्यादिना सोमस्य में सोमं राजानमित्यादिना ईशानस्य अभित्वा सुरणो नुम इत्यादिना ब्रह्मणो ब्रह्मयज्ञानामित्यादिना अनन्तस्व चर्षणौघृतमित्यादिना । तथा च गोभिलीय कर्मप्रदीपे 'वातारमिन्द्रमवितारमिन्द्रस्य परिकीर्त्तितः । अग्निं दूतं वृणीमहे वह्नेर्मन्त्रं यमस्य वै । नाके सुपर्णमुपयत् वेत्याहि निर्ऋतेस्तथा । घृतवतो वरुणस्य वात श्रावातु भेषजम् । वायोर्मन्त्रं समुदितं सोमं राजानमित्युचा । सोमस्य मन्त्रः कथितः अभित्वेतोश उच्चते' । ईश ईशानस्य दृट्ट इति इट् तस्य । 'ब्रह्मयज्ञानां प्रथमं ब्रह्मणः परिकीर्त्तितम् । चर्षणीधृतमित्येवं सर्पस्य समुदाहृतम्' । इति । सूय्यादिभ्यः For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy