________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६२४
मठप्रतिष्ठादितत्त्वम्।
खस्त्रमन्त्रः सर्ववेदसाधारणा कृष्णेनेत्यादिम स्यपुराणीमन्त्रः अत्र सूर्यस्य पावणेनेत्यादिना। सोमस्य प्राप्यायस समे तु से इत्यादिना मङ्गलस्य अग्निमूदी इत्यादिना। बुधस्य अग्ने विवस्ख इत्यादिना। वृहस्पते परिदीया रथेन इत्यादिना। शुक्रस्य शुक्रन्त इत्यादिना। शनेः शबोदेवीरित्यादिना राहोः कयानश्चित्र इत्यादिना केतूनां केतु कन्वनेत्यादिना। तथाच मत्यपुराणम् 'आवष्णेनेति सूर्याय होमः कार्यो हिजम्मना। पाप्यायखेति मन्त्रेण सोमाय जुहुयात पुनः । अग्नि दिवो मन्त्रमिति भौमाय कौर्तयेत्। अग्ने विवखदुषस इति सोमसुताय च । वृहस्पते परौदीयारथेनेति गुरोर्मतः। शक्रन्तेऽन्यदिति च शुक्रस्यापि निगद्यते। शन्नो देवौरिति पुनः शनैश्चराय होमयेत्। कयानचित्र आभुवदूतीराहोरदाहृतम्। केतु कन्वब्रेति कुयात् केतूनामुपशान्तये एवं चरहोम समाप्य चरुशेषेण प्राच्यादिदिग्भाः पायसबलिं दद्यात्। तद् यथा एष पायसबलि: पोम प्रायै दिशे नमः इत्यादि मन्त्रेण पोम् दक्षिणायै दिशे खाहा इति श्रुतिदर्शनात् इति हरिहरकत्यप्रदौपाभ्यां दशदिग्मयो वलिं दद्यात् वस्तुतस्तु वलिप्रकरण एव प्राध्यावाचीभ्यो पहरहनित्यप्रयोगे नमः इति गोभिलसूत्रे स्त्रीलिङ्गदर्शनात् दिशां देवतात्व बलौ प्रतीयते। अनावाचीपाठात् अत्युक्लाहोमीयदक्षिणायै इत्यनादृत्य ओम् अवाथै दिशे नमः इति बलौ प्रयुज्यते एभिमन्वैः प्रागुक्त तहिष्णोरित्यादि मन्त्रैः । श्राज्यन्विति तु शब्देन समिझोमे तेषां व्यावर्तनात् मन्त्राकाक्षायां प्राथमिकत्वेन तहिष्णोरित्वस्य परिग्रहः। तत. स्तहिष्णोरिति मन्त्रेण खाहान्तेन तातापलाशसमिधमष्टो. तरशतं जुहुयात्। पूर्वोतमन्वैः पूर्वोक्तदेवताभ्यः अवेणा
For Private and Personal Use Only