________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मठप्रतिष्ठादितत्वम् ।
६२५
ज्याहुतीजहुयात् । पुरुषसूक्तस्य तत्तदेदोक्तस्य तत्र सामगानाम् ओम् इदं विष्णु रिति पक्षस्य वृष्णलप्रकाव्यमुषलेव ब्रुवाणेति सहस्रशोर्षेति त्रिपादूई इति पुरुष एवेदम् इति एता. वानस्येति। प्रकाव्यमुषलेव ब्रुवाण इति वाराहयन्त्यमित्यने. नेको मन्त्रः पुरुष इत्यनेन इति पुरुषपदयुक्ताः पञ्चमन्त्राः ब्रूत इत्यनेन कयानचित्र इत्येकः। एतैः सामगो जुहुयात् । . यजुर्वेदौ तु तत्प्रसिद्धाभिः ओम् सहस्रशोत्यादिषोड़शभी ऋग्भिः षोड़शाहुतीजुहुयात् । इरावती धेनुमतीत्यादिमन्त्रेण तातास्तिलान् सतत् जुहुयात्। एवं ब्रह्मानुयायिभ्यः स्वाहा विष्णनुयायिभ्यः स्वाहा ईशाणानुयायिभ्यः स्वाहा देवानुयायिभ्यः स्वाहा ग्रहाणां प्रत्येकेन लोकपालानाञ्च प्रत्येकेन जुहुयात् पुनरिति श्रवणात् ओं पर्वतेभ्यः स्वाहा ओं नदीभ्यः स्वाहा: ओं ममुद्रेभ्यः स्वाहा ओं भूः खाहा ओं भुवः खाहा ओं स्वः स्वाहा इति जुहुयात्। तत: परिभाषासिई खशाखोक्त महाव्याहृतिहोम प्रायश्चित्तहोमादिकञ्च कृत्वा बुचा ओं तहिष्णोरिति मन्त्रण वौषड़न्तेन पूर्णाहुतिवयम् उत्थाय जुहुयात्। इति विशेषोपादानात् नात्र स्खशा. स्त्रोक्त पूर्ण होमः ततश्च पञ्चगव्य चरुशेष प्राश्य ध्रात्वा वा हेमयुक्तं सवस्त्रं तिलपात्रम् अलङ्कतां गाञ्च दक्षिणामाचार्याय दद्यात्। तत्र 'उदाहरति वेदार्थान् यज्ञविद्याः स्मृतौरपि । श्रुतिस्मतिसमापनमाचार्यन्तं विदुर्बुधाः'। इति छन्दोगपरिशिष्टे कर्मोपदेष्टोतुराचार्यपदेनाभिधानं स्वयं होटपटे ब्रह्मपरम् अन्यहोटपक्षे ब्रह्महोत्टहितयपरं स्वयं ब्रह्मकर्महोलकर्मकरणपक्षे पुस्तकधारकपरम्। 'ब्रह्मणे दक्षिणा देया यव या परिकीर्तिता। कर्मान्तेऽनुच्यमानायां पूर्णपात्रादिका भवेत्। विदध्याडोत्रमन्य श्वेत् दक्षिणाईहरो भवेत् । स्वयं
५३-क
For Private and Personal Use Only