SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुद्धितत्वम् । तथाच मिलितानामेकका मनाविषयत्वकल्पना श्रग्नीषोमयोरिव देवतात्वे लाघवन्यायस्य विशिष्टत्वादित्याहुः । अथवा यत्र तारा चौरधौयौत तस्य पितरो घृतकुल्याः मधुकुल्याः वा चरन्ते इत्यत्रापि वैकल्पिकान्वयोपगमे जातेष्टिनयभङ्गप्रलङ्गात् लाघवाद्दिकल्पेऽष्टदोषाच एकस्य काय्र्यस्य नियोज्याकाङ्क्षायां सकलार्थवादोपस्थितफलकाम एक एव नियोज्य: स्वौक्कतस्तथाचापीति । श्रथानुत्पन्न ब्रह्महत्यादिपतिकायास्तत् पूतत्व रूपफलबाधात् तत्तत्कामनाविरहेण अनधिकारः स्यादिति चेत् उक्तयुक्त्या समुचितफलसिद्धेरनन्यथा सिद्धार्थवादबलेन सन्दिग्धपापध्वंसकामनाया एवाधिकारो मङ्गलवत् । सति जन्मान्तरीये तादृशपातके संसर्गादिक्कते दा तङ्घ' सोऽपि जायते असति तु न तथात्रतियोगिरूपसहकारिविरहात् निर्विघ्नस्य छतमङ्गलवत् । महादाननिर्णयोऽप्ये चम् । एवं दशहरादावपि श्रतएव विश्वामित्रेण पापसन्दहेऽपि प्रायश्चित्तमुक्तं यथा 'कच्छचान्द्रायणादीनि शाभ्युदय कारणम् । प्रकाशे वा रहस्ये वा संशयेऽनुक्त के स्फुटे' | संशयेऽनुक्तकेऽस्फुटे' अनुक्तकेऽतिपातकाद्यष्टान्यतमत्वेन विशेषतोऽनुक्तके प्रको इति यावत् अस्फुटे अज्ञाते । वस्तुतस्तु मिलितफलदानयोग्यानामपि श्राद्धादिकर्मणां प्रत्येकफलसम्पादकत्वं तथाहि श्रथैतन्मनुः 'श्राद्दशब्दं कर्म प्रोवाच प्रजानिःश्रेयसार्थम्' इति आपस्तम्बोक्तादिविशिष्टफलार्थिनः केवलरागिणः केवलमुमुचोरपि प्रत्येक फलसिद्धिः साङ्गाहि वैदिककर्मण इष्टसम्पादकत्वनियमात् । तथाच मार्कण्डेयपुराणं 'पितृन्नमस्ये दिवि ये च मूर्त्ताः स्वधाभुजः काम्यफलाभिसन्धौ । प्रदानशक्ताः सकले सितानां विमुक्किदा येऽनभिसंहितेषु' । अनभि संहितेषु काम्यफलेषु इति शेषः । अतएव ग्रहयज्ञे वृच्यायु: २१ -क For Private and Personal Use Only २४१
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy