________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४२
शथितत्त्वम् ।
पुष्टिकामो वेति समस्तपदोपात्तानामपि प्रत्येकफलकामनासम्बन्ध इति भूपालः । एवञ्च 'ऋग्भ्यां दाभ्यां तिलब्रीहिगोधूमयवकल्पितम् । हविः प्रजुहुयालक्षं वासरेष्वेकविंशती' इति बौधायनवचने तिलादीनां सति सम्भवे समुच्चयः असति विकल्प इति कर्मविपाके विश्वेश्वरभट्टाः । एवच्च समाधिना त्यता देहस्य मुक्तस्य धृतराष्ट्रस्य पर्णोटजाग्निना देहदाहकाले arrant गान्धार्या अग्निप्रवेशदर्शनादिदानीं काश्यादिमृतस्य मुक्तस्यापि पत्युस्तत्पत्नगाः सहमरणं सङ्गच्छते । श्रीभागवते तदुक्तम् । 'दह्यमानोऽग्निभि हे पत्युः पत्नौ महोटजे । वहिः स्थिता पतिं साध्वी तमग्निमनुवेश्यति' । अनुवेच्यति अग्निप्रवेशनं करिष्यतीति युधिष्ठिराय नारदस्य भविष्यत् कथनम् । 'दयितं यान्यदेशस्थं मृतं श्रुत्वा पतिव्रता । समारोहति शीघ्राग्नौ तस्याः सिद्धिं निबोधत' इति व्यासवचनादिना सहमरणानुमरणयोर्निरवकाश नैमित्तिककाम्यत्वेन मलमासादावपि कर्त्तव्यता 'नैमित्तिकानि काम्यानि निपतन्ति यथायथा । तथातथैव कार्य्याणि न कालस्तु विधीयते' इति दक्षवचनात् ।
तदयं प्रयोगः । पुत्रादिना स्वग्टह्योक्तविधिना श्रम्मी दत्ते ज्वलितायां भर्त्तचितायां सहगन्ती साध्वी खाता परि हितधौतवासोयुगा कुशहस्ता प्राङ्मुखौ उदङ्मुखी वा दैवतो नाचान्ता तिलजल कुशवयमादाय ओम् तत्सदिति ब्राह्मणैरुचारिते नारायणं संस्मृत्य नमोऽय अमुके मासि अमुके पचेऽमुकतिथौ अमुकगोवा श्रीमती अमुकौ देवी अरु न्वतौ समाचारत्व पूर्वक स्वर्गलोकमहीयमानत्वमानवाधिकरणक लोमसमसंख्याब्दावच्छित स्वर्गवासभर्तृ सहित मोदमानत्वमाहप्रिटखशरकुलत्रयपूतत्वचतुर्दशेन्द्रावच्छिन कालाधिकरणकापस
For Private and Personal Use Only