SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शक्तित्वम् । २४३ रोगणस्तयमानत्वपतिसहितकोड़मानत्व ब्रह्मन-कतघ्न-मिवघ्न. पतिपूतत्वकामा भत्तं ज्वलचितारोहणमहं करिष्ये इति अनुमरणे तु भत्तं ज्वलचितारोहणमित्यत्र ज्वलञ्चिताप्रवेशेन भवनमरणमिति साल्पा अष्टौ लोकपाला आदित्यचन्द्रानिलाम्न्याकाशभूमिजलहदयावस्थितान्तर्यामि-पुरुषयमदिनरात्रिसन्ध्याधर्मा ययं साक्षिणो भवत ज्वलञ्चितारोहणेन भत्त. शरीरानुगमनमहं करोमोति अनुमरणे तु भर्तशरीरानुगमनमित्यत्र भत्रनुमरणमित्युच्चार्य ज्वलञ्चिताग्निं नि:प्रदक्षिणी. सत्य प्रोम् इमा नारी रविधवाः सपत्नौरञ्जनेन सर्पिषा संविशन्तु अनस्वरोऽनमौरा सुरना प्रारोहन्तु जलयोनिमम्ने इति ऋग्वेदोक्तमन्त्रे 'पोम् इमा: पतिव्रता: पण्या: स्त्रियो यायाः सुशोभनाः। सह भत्तशरीरेण संविशन्तु विभावसुम्' इति पौराणिके मन्त्रे च ब्राह्मणेन पठिते नमो नम इत्युच्चार्य ज्वलञ्चितां समारोहेत्। पापस्तम्बः। 'चितिवष्टा तु या नारी मोहाविचलिता भवेत्। प्राजापत्येन शुद्यत्तु तस्मादि पापकर्मणः'। पासात्यनिर्णयामृते स्मतिः। एकचित्यां समारूढ़ी दम्पती निधनङ्गती। पृथक्वाई तयोः कुर्या. दोदनन्तु पृथक् पृथक् । विद्याकरता स्मृतिः। एकाहेन मृतानान्तु बहनामथवा हयोः। तन्त्रेण अपणं कृत्वा पृथक बाई प्रवर्त्तयेत्। यत्तु 'यदा नारी विशेदग्निं खेच्छया पतिना सह। अशौच मुदकं तस्याः सह भर्वेति निश्चितम् । तिथ्यन्तरमृतायास्तु पृथक् बाई न विद्यते'। इति चतुर्भुजभट्टाचार्यकृतयमवचनाद्भिवतिथिमृताया अपि पत्यमंततिथौ बाहमिति हरिदासतर्काचार्याः तब अस्य वचनस्यामूलत्वात् समूलत्वेऽपि पाइपदं पिण्डपरम्। एकोद्दिष्टं मृताहनौति यमवचनविरोधात। For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy