________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शक्तित्वम् ।
२४३
रोगणस्तयमानत्वपतिसहितकोड़मानत्व ब्रह्मन-कतघ्न-मिवघ्न. पतिपूतत्वकामा भत्तं ज्वलचितारोहणमहं करिष्ये इति अनुमरणे तु भत्तं ज्वलचितारोहणमित्यत्र ज्वलञ्चिताप्रवेशेन भवनमरणमिति साल्पा अष्टौ लोकपाला आदित्यचन्द्रानिलाम्न्याकाशभूमिजलहदयावस्थितान्तर्यामि-पुरुषयमदिनरात्रिसन्ध्याधर्मा ययं साक्षिणो भवत ज्वलञ्चितारोहणेन भत्त. शरीरानुगमनमहं करोमोति अनुमरणे तु भर्तशरीरानुगमनमित्यत्र भत्रनुमरणमित्युच्चार्य ज्वलञ्चिताग्निं नि:प्रदक्षिणी. सत्य प्रोम् इमा नारी रविधवाः सपत्नौरञ्जनेन सर्पिषा संविशन्तु अनस्वरोऽनमौरा सुरना प्रारोहन्तु जलयोनिमम्ने इति ऋग्वेदोक्तमन्त्रे 'पोम् इमा: पतिव्रता: पण्या: स्त्रियो यायाः सुशोभनाः। सह भत्तशरीरेण संविशन्तु विभावसुम्' इति पौराणिके मन्त्रे च ब्राह्मणेन पठिते नमो नम इत्युच्चार्य ज्वलञ्चितां समारोहेत्। पापस्तम्बः। 'चितिवष्टा तु या नारी मोहाविचलिता भवेत्। प्राजापत्येन शुद्यत्तु तस्मादि पापकर्मणः'। पासात्यनिर्णयामृते स्मतिः। एकचित्यां समारूढ़ी दम्पती निधनङ्गती। पृथक्वाई तयोः कुर्या. दोदनन्तु पृथक् पृथक् । विद्याकरता स्मृतिः। एकाहेन मृतानान्तु बहनामथवा हयोः। तन्त्रेण अपणं कृत्वा पृथक बाई प्रवर्त्तयेत्। यत्तु 'यदा नारी विशेदग्निं खेच्छया पतिना सह। अशौच मुदकं तस्याः सह भर्वेति निश्चितम् । तिथ्यन्तरमृतायास्तु पृथक् बाई न विद्यते'। इति चतुर्भुजभट्टाचार्यकृतयमवचनाद्भिवतिथिमृताया अपि पत्यमंततिथौ बाहमिति हरिदासतर्काचार्याः तब अस्य वचनस्यामूलत्वात् समूलत्वेऽपि पाइपदं पिण्डपरम्। एकोद्दिष्टं मृताहनौति यमवचनविरोधात।
For Private and Personal Use Only