SearchBrowseAboutContactDonate
Page Preview
Page 665
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीदुर्गार्चनपद्धतिः । कतमियमः परदिने कृतनानादिः गोमयोपलिप्तदेशे दर्भपाणिराचान्त उदङ्मुख उपविष्टः ओं स्वस्ति न इत्यादिना ब्राह्मणान् स्वस्ति वाचयित्वा ओं सूर्यः सोम इति पठित्वा ओं तदविष्णो रित्यादिना विष्णु स्मृत्वा ओं तत्सदित्युच्चार्य ताम्रपान शक्ति-शख-पाषाण केवल हस्त कांस्यं रूप्य सौसक लौह मृण्मयेतरपावं वा दर्भत्रय पुष्प फल-तिल-जलपूर्ण यथोपपन्न वा आदाय ओम् अद्य आखिने मासि कृष्ण पक्षे नवम्यान्तिथावारभ्य शुक्ल दशमी यावत् प्रत्यहम् अमुकगोत्रः श्री अमुकदेवशर्मा अतुलविभूतिकाम: संवत्सर सुख प्राप्तिकामो दुर्गाप्रौतिकामो वा वार्षिक शरत्कालीन दुर्गा महापूजामहं करिष्थे। इति संकल्पा तज्जलमैशान्यां क्षिपेत्। ततो देवी व इति पठेत्। यद्यन्यद्वारा पूजां करोति तदा तं वरयेत् । यथा यजमान: प्रामु खः उदन खं ब्राह्मणम् ओं साधु भवा. नास्ताम् इति वदेत् । औं साध्वहमासे इति प्रतिवचनम्। प्रोम अर्चयिष्यामो भवन्तम् इति वदेत्। प्रोम् अर्चय इति प्रति. वचनम्। ततो गन्ध पुष्पवस्वाङ्गरीयकादिना अर्चयित्वा दक्षिणं जानु स्पृष्ट्वा पोम् अद्येत्यादि वार्षिक-शरत्कालीनदुर्गा महापूजाकरणाय अमुकगोत्रममुकदेवशर्माणं भवन्त ब्राह्मणमहं वृणे इति वदेत् । ओं वृतोऽस्मोति प्रतिवचनम् । यथाविहितं कर्म कुरु इति वदेत्। ओं यथाज्ञानं करवापोति प्रतिवचनम् । यदि तहिने एकदा संकल्पा शक्लनवमी. पर्यन्तं देवीमाहात्मा पठति तदा पूर्ववज्जलमादाय अद्ये. त्यादि नवम्यान्तिथावारभ्य शलनवमीपर्यन्तं प्रत्यहं वार्षिकशरकालीन दुर्गा-महापूजायाम् अमुकगोत्र: श्री अमुकदेवशर्मा सर्ववाधाविनिर्मुक्तत्वधनधान्यसुतान्वितत्वकामः सर्व कामसिडिकामो वा विशिष्टफलोद्देशे तु धनकामः पुत्रकाम For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy