SearchBrowseAboutContactDonate
Page Preview
Page 664
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीदुर्गाचनपतिः। ६५८ सतो मन्त्रमुच्चार्य एष मन्त्रः आवयोः सम्यक फलदोऽस्तु इति गुरु प्रणमेत् । ततो 'वरं प्राणपरित्यागश्छदनं शिरसोऽपि वा। न वनभ्यर्च्य भुञ्जीत भगवन्तमधोक्षजम् । इत्युच्चार्य पूजानियमं कुर्य्यात्। अन्यत्र तु तत्तदूहेत् ततो मन्वग्रहणप्रतिष्ठार्थ दक्षिणां काञ्चनादिकां तस्मै निवेदयेत्। ततः प्रभृति गुरोः प्रियमेवाचरेत्। 'त्वत्प्रसादादहं देव कृतकृत्यो ऽस्मि सर्वतः। मायामृत्युमहापाशाहिमुक्तोऽस्मि शिवोऽस्मि च'। इति पठित्वाऽच्छिद्रावधारणं कृत्वा वैगुण्यसमाधा. नार्थम् ओं तहिष्णोरित्यादिना विष्णु स्मृत्वा विप्रान् भक्ष्य. भोज्यदक्षिणाभिः यथाशक्ति परितोषयेत्। गुरुस्तु मन्चदानानन्तरं स्वसिद्धये सहस्रकलो मन्त्र विद्यां वा प्रणिधानपूर्वक जपेत् । इति बन्यघटीय श्रीहरिहरभट्टाचार्यात्मज श्रीरघुनन्दन. भट्टाचार्यविरचितं दीक्षातत्त्व समाप्तम् । श्रीदुर्गार्चनपद्धतिः। ओं दुर्गायै नमः । प्रणम्य सच्चिदानन्दरूपां दुगां जगन्मयीम्। प्रयोगं शरदर्चाया वक्ति औरघुनन्दनः ॥ प्रधाखिन दुर्गापूजा नित्या काम्या च। अथ नवम्यादिकल्पः। पौर्णमास्यन्ताखिनक्षणपने प्रानिक्षत्रयुक्त नवम्यातिथौ केवलायां वा पूर्वाह्न दिवाभे वा उभयदिने तथाविधलामे पूर्वदिने युग्मादरेण अत्यम्। तत्र च पूर्वदिने For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy