________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६५८
दीक्षातत्त्वम् ।
मासनम त्रों श्रीकृष्णाय नम इत्यासनं दद्यात् एवं सर्वद्रव्य. दानरूपोपचारे सर्वत्रोपचारान्तरे जलं दद्यात्। पाई श्यामाकदूर्वापराजितायुक्तजलं पादाम्बुजे दद्यात्। एवं जातीलवङ्गककोलयुक्तजलमाचमनीयं मुखे खधाम्तेन । गन्धपुष्याक्षतयवकुशाग्रतिलसर्षपयुजलमय स्वाहाम्तेन मूई नि। दधिमधुतात्मकमधुपर्कः स्वधान्तेन मुखे। पूर्व वदाचमनीयम्। लौकिकषध्यधिकशतवयतोलक परिमिता. न्यून नानीयं निवेदयामौत्यन्तेन चन्दनकर्पूरागुरुमिलितो गन्धः। तत्तद्देवतादेयपुष्प वौषड़न्तेन। गुग्ग ल्वगुरुखेतवीरणमूलं शर्करामधुचन्दनतातो धूपः इत्यादि नमोऽन्तेन पूजयेत्। ततस्तत्तद्देवताङ्गमन्त्रैरङ्गपूजनम् प्रावरणपूजनमित्यादि लोकपालास्त्रपूजान्तं विधाय मन्त्र दद्यात्। तत्र क्रमः गुरुर्निजवक्त्रं स्ववत्वेन चिन्तयित्वा भूमौ मन्त्र विलिख्य प्रमुकमन्वाय नम इति मन्त्र संपूज्य तत्तद्देवतोताधेन्वादिमुद्राप्रदर्शनपूर्वकम् ऋयादिकं ब्रूयात् । यथा दातय. गोपालमन्त्रस्य नारदषिर्गायत्रीछन्दः श्रीकृष्णोदेवता अमुकमन्वदापने विनियोगः। एवमन्यत्रापि तत: शिष्यशिरसि हस्तं दत्त्वा अष्टोत्तरशतं जया ओम् पोत्यादि अमुकगोत्राया. मुकदेवशर्मणे मन्त्रमुच्चार्य इमं मन्त्र विष्णुदैवतं तुभ्यमहं सम्प्रददे इत्यतसृज्य ददखेति प्रत्युक्ते शिष्यदक्षिणकर्णे विर्वदेत् । विद्यादाने तु इमां विद्या विष्णुदैवताम् इति विशेषः । शिष्यः मन्त्रोऽयं विष्णुदैवत इति वदेत् । विद्याग्रहणे इयं विद्या विष्णुदैवता इति। ततोऽष्टवारं गुरुदैवतयोरैक्यं भावयन् जपेत् । भूमौ दण्डवत्पतित्वा प्रणम्य शिरसि गुरुपादइयं योजयेत् । गुरुस्तु 'उत्तिष्ठ वत्स मुत्तोऽसि सम्यगाचारवान् भव' इत्युक्त्वा एष मन्त्रः आवयोस्तुख्यफलदोऽस्तु इति वदेत् ।
For Private and Personal Use Only