SearchBrowseAboutContactDonate
Page Preview
Page 662
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दीक्षातत्त्वम्। पात्रमाच्छाद्य वमिति धेनुमुद्रया मृतौकत्य वषडिति गालिनौमुद्रां प्रदर्श्य वौ षडिति वीक्ष्य मूलमष्टधा जबा फडिति संरक्ष्य यथायथमुद्राः प्रदर्श्य दक्षिणे प्रोक्षणीपात्रे तज्जलं किश्चिहत्त्वा तेनोदकेनात्मानं पूजोपकरणञ्चाभ्युच्य न्यासक्रमेण धर्मादौन खौयदेहे पूजयित्वा शिरोहृदयाधारपादसर्वाङ्गेषु मूलेन पुष्पाञ्जलिपञ्चकं नि:क्षिप्य मानसिकगन्धादौनैवेद्यरहितैर्मानसपूजां कुर्यात् तत: शालग्रामे कुम्भजले वा ओम् आधारशक्तये नमः एवं कूर्माय अनन्ताय पृथिव्यै क्षौरसमुद्राय मणिमण्डपाय कल्पतरुभ्यः मणिवेदिकायै रत्नसिंहासनाय धर्माय ज्ञानाय वैराग्याय ऐखाय अधर्माय अज्ञानाय अवैराग्याय अनेखाय आनन्दाय कन्दाय सम्मिल्लाय प्रकतिमयपत्रेभ्यः विकारमयके शरेभ्य: कणिकाये अं सूर्यमण्ड. लाय हादशकलात्मने उ सोममण्डलाय षोड़शकलात्मने मं वह्निमण्डलाय दशकलात्मने सं सत्वाय रं रजसे तं तमसे आं आत्मने पं परमात्मने प्रोङ्कारादिनमो. ऽन्तेन सर्वत्र पूजयेत्। ततस्तत्तन्मन्त्रोतां नवशक्तिपूजां पौठपूजाञ्च कुर्यात् । आवाहनादिरहितां यन्ते तु तत्तद्देवतोतरूपं ध्यात्वा तत्तन्मन्त्रं समुच्चार्य सुसुम्ना वर्मना वामनासारन्धनिर्गतं तेजः पुष्पाञ्जलिमादाय। गोपाले चेत् मन्त्रमुच्चार्य ओं श्रीकृष्ण इहागच्छ इत्यादिमुद्राभिः कुर्यात् । प्राणप्रतिष्ठामन्त्रस्तु। श्रां ह्रीं क्रों इत्यादि। विसर्जनमन्त्रस्तु क्षमखेति। एवमन्यदेवपक्षेऽप्यूह्यम्। एतत्चयरहितपूजास्थाने तत्तद्देवतोक्तरूपं ध्यात्वा देवताङ्गे षडङ्गन्यासं मन्त्रविशेषे नेत्रशून्यत्वेन पञ्चाङ्गन्यासं वा कवचेनावगुण्ठनम् इत्यादि धेन्वादिमुद्राः प्रदय मूलमुच्चार्य यथासम्भवमासनादि ताम्बूलान्त दद्यात्। यथा गोपाले मूलमुच्चार्य इद For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy