________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदुर्गाचन पद्धतिः। इत्यादिना वा श्रीदुर्गाप्रौतिकामो वा मार्कण्डेय पुराणीयों सावर्णिः सूर्य्यतनय इत्यादि सावर्णिभविता मनुरित्यन्त देवीमाहात्मामहं पठिष्यामि श्रवणपक्षे श्रोष्यामि । प्रत्यहं संकल्पपो प्रारभ्येत्यादि न वक्तव्यम्। अन्यहारा पाठपक्षे पाठयिष्ये इति विशेषः। ततः पूर्ववत् संपूज्य वरयेत्। श्रोम् अो. त्यादि शतावृत्ति देवीमाहात्मप्रपाठकर्मणि पञ्चदशाहत्ति देवीमाहात्मापाठाय वा अमुकगोत्रम् अमुकदेवशर्माणं ब्राह्मणं भवन्तमहं वृणे इति वरयेत्। एवमन्यसंख्यापाठेऽप्यह्यम् । ततो देवी संपूज्य ओं नारायणाय नम: ओं नराय नमः ओं नरोत्तमाय नमः ओं देव्यै नमः सरखत्यै नमः ओं व्यासाय नम इति नत्वा ऋष्यादिनानाय इदं पठेत्। प्रथमचरितस्य ब्रह्म ऋषिरित्यादि पठेत् । पुरस्तात् सूत्र ततः मुना पुनस्तत् सूत्रं बवा पुस्तकमाधारे संस्थाप्य प्रणवाद्यन्तं देवीमाहात्मय अर्थ भावयन् अद्रुतं स्पष्टाक्षरं पठेत् । अध्यायमध्ये विरामश्चेत् पुनरध्यायादित: पठेत्। ततः पाठकाय दक्षिणां दद्यात् ।
अथ बोधनम् । विल्वक्षसमीपं गत्वा प्राचान्तो दर्भयुक्ता. सने उपविश्य खेतमर्षपमादाय भों वेतालाब पिशाचाच राक्ष. भाश्च सरीसृपाः। अपसर्पन्तु ते सर्वे ये चान्ये विघ्नकारकाः । ओं विनायका विघ्नकरा महोग्रा यज्ञहिषो ये पिशिताशनाश्च । सिद्धार्थकैर्वचसमानकल्पैम या निरस्ता विदिश: प्रयान्तु इति मन्त्राभ्यां खेतसर्षपप्रक्षेपैः विघ्नकरान् अपसायं गायनमा घटस्थापनं कृत्वा घटादिस्थजले त्रों सूर्याय नम इत्यनेन पूजयेत् एवं सोमाय मङ्गलाय बुधाय वृहस्पतये शुक्राय शनैश्वराय राहवे के तुभ्यः इति ग्रहान् संपूज्य पञ्चदेवताः संपूजयेत् । एष गन्ध ओं सूर्याय नम इति पञ्चोपचारैः गन्ध पुष्पाभ्यां वा पूजयेत् एवं गणेशं दुगां शिवं विष्णुच संपूज्य
५६-क
For Private and Personal Use Only