________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८६
एकादशौतत्त्वम् ।
कुर्यादन्योऽपि स्मार्तमाचरेत्। अशक्ती श्रौतमप्यन्यः कुर्यादाचार मन्ततः'। अन्तत उपक्रमात् परत: एतच्च काम्येऽपि प्रतिनिधिविधायकं नैमित्तिकमात्रपरत्वे श्रौतस्मातभोदोपादानं व्यर्थं स्यात् तयोरविशेषादेव प्रतिनिधिलाभात्। अतएव भारतपाठादौ तथासमाचारः। स्मृत्यर्थसारे 'नाभावस्य प्रतिनिधिरभावान्तरमिष्यते'। सजातीयत्वेऽप्यभावान्तरमभावस्य प्रतिनिधिर्नेष्यते। भावस्तु कदाचिद् यथोपवासादौ ब्राह्मणभोजनादौति 'नापि प्रतिनिधातब्ध निषिद्ध वस्तु कुत्रचित्। श्रोत्रियाणामभोज्य यव्य हि तदशेषतः । ग्राह्य प्रतिनिधित्वेन होमकार्य न कुत्रचित्। ट्रव्य वैक. ल्पिकं किञ्चिद् यत्र सङ्कल्पितं भवेत्। तदभावे सदृग्ग्राह्य न तु वैकल्पिकान्तरम् । उपात्ते तु प्रतिनिधौ मुख्यार्थो लभ्यते यदि। तत्र मुख्यमनादृत्य गोणे नैव समापयेत्। संस्कारा. णामयोग्योऽपि मुख्य एव हि लभ्यते। न तु संस्कारयोग्योऽन्यो गृह्यते प्रतिरूपकः। मुख्य कार्यासमर्थे तु लोऽप्य तस्य नादरः। प्रतिरूपकमादाय शक्तमेवोपयुज्यते। कार्ये रूपैस्तथा पत्नैः क्षोरैः पुष्प स्तथा फलैः। गन्धै रसै: मगग्राह्य पूर्वालाभे परं परम्। ग्राम्याणान्तु भवेदग्राम्यमारण्यानामरण्य जम् । यवालाभे तु गोधूमास्तथा रेणु यवादयः । हविष्य गोई ग्राह्यं तदभावेऽपि माहिषम्। आज वा तदभावे तु साक्षातैलं प्रयुज्यते। तैलाभावे ग्रहीतव्य तैलजं तिलसम्भवम्। तैलजं तैलभृष्ट तिलसम्भवं तिलपिष्टादि। 'तद. भावे तु सा खेहं कौसुम्भं सर्षपोद्भवम् । वृक्षस्नेहस्तथा ग्राह्यः पूर्वाभावे परः परः। तदभावे गवादीनां क्रमात् चौरं विधी. यते। तदभावे दधि ग्राह्यमलाभे तिल इष्यते। यत्र मुख्य दधि नौरं तत्रापि तदलामतः। अजादेः चीरदध्यादि
For Private and Personal Use Only