SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८६ एकादशौतत्त्वम् । कुर्यादन्योऽपि स्मार्तमाचरेत्। अशक्ती श्रौतमप्यन्यः कुर्यादाचार मन्ततः'। अन्तत उपक्रमात् परत: एतच्च काम्येऽपि प्रतिनिधिविधायकं नैमित्तिकमात्रपरत्वे श्रौतस्मातभोदोपादानं व्यर्थं स्यात् तयोरविशेषादेव प्रतिनिधिलाभात्। अतएव भारतपाठादौ तथासमाचारः। स्मृत्यर्थसारे 'नाभावस्य प्रतिनिधिरभावान्तरमिष्यते'। सजातीयत्वेऽप्यभावान्तरमभावस्य प्रतिनिधिर्नेष्यते। भावस्तु कदाचिद् यथोपवासादौ ब्राह्मणभोजनादौति 'नापि प्रतिनिधातब्ध निषिद्ध वस्तु कुत्रचित्। श्रोत्रियाणामभोज्य यव्य हि तदशेषतः । ग्राह्य प्रतिनिधित्वेन होमकार्य न कुत्रचित्। ट्रव्य वैक. ल्पिकं किञ्चिद् यत्र सङ्कल्पितं भवेत्। तदभावे सदृग्ग्राह्य न तु वैकल्पिकान्तरम् । उपात्ते तु प्रतिनिधौ मुख्यार्थो लभ्यते यदि। तत्र मुख्यमनादृत्य गोणे नैव समापयेत्। संस्कारा. णामयोग्योऽपि मुख्य एव हि लभ्यते। न तु संस्कारयोग्योऽन्यो गृह्यते प्रतिरूपकः। मुख्य कार्यासमर्थे तु लोऽप्य तस्य नादरः। प्रतिरूपकमादाय शक्तमेवोपयुज्यते। कार्ये रूपैस्तथा पत्नैः क्षोरैः पुष्प स्तथा फलैः। गन्धै रसै: मगग्राह्य पूर्वालाभे परं परम्। ग्राम्याणान्तु भवेदग्राम्यमारण्यानामरण्य जम् । यवालाभे तु गोधूमास्तथा रेणु यवादयः । हविष्य गोई ग्राह्यं तदभावेऽपि माहिषम्। आज वा तदभावे तु साक्षातैलं प्रयुज्यते। तैलाभावे ग्रहीतव्य तैलजं तिलसम्भवम्। तैलजं तैलभृष्ट तिलसम्भवं तिलपिष्टादि। 'तद. भावे तु सा खेहं कौसुम्भं सर्षपोद्भवम् । वृक्षस्नेहस्तथा ग्राह्यः पूर्वाभावे परः परः। तदभावे गवादीनां क्रमात् चौरं विधी. यते। तदभावे दधि ग्राह्यमलाभे तिल इष्यते। यत्र मुख्य दधि नौरं तत्रापि तदलामतः। अजादेः चीरदध्यादि For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy