________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीपुरुषोत्तमतत्त्वम् ।
परिसंस्थितम्। सहसा मुच्यते पापात् सर्वस्मादिति में मतिः'। तथा 'मार्कण्डेयदे गत्वा नात्वा चोदमुखः शुचिः। निमज्जे बोंश्च वारांच इमं मन्त्रमुदीरयन् । संसारसागरे मग्नं पापग्रस्तमचेतनम्। पाहि मां भगनेत्रघ्न त्रिपुरारे नमोऽस्तु ते। नमः शिवाय शान्ताय सर्वपापहराय च । सानं करोमि देवेश! मम मश्यतु पातकम् । नाभिमानजले स्थित्वा विधिववता मुनीन् । तिलोदकेन मतिमान पितृनन्यांच तर्पयेत्। स्नात्वैव तु तथा तत्र ततो गच्छे. च्छिवालयम्। प्रविश्य देवतागारं कृत्वा तु निःप्रदक्षिणम् । मूलमन्त्रेण संपूज्य मार्कण्डेयस्य चेश्वरम्। अधोरेण च मन्त्रेण प्रणिपत्य प्रसादयेत्'। ओम् नमः शिवायेति मूलमन्त्रः। ओम् अधोरेभ्योऽथ घोरेभ्याघोरघोरतरेभ्यः सर्वतः सर्वसर्वेभ्यो नमस्ते कद्ररूपेभ्य इत्यधोरमन्त्रः। तथा 'त्रिलो. चन नमस्तेऽस्तु नमस्ते शशिभूषण। पाहि मां त्वं विरूपाक्ष महादेव नमोऽस्तु ते। मार्कण्डेयदे वेवं स्नात्वा दृष्ट्या तु शङ्करम्। दशानाम बमधानां फलं प्राप्नोति मानवः । पापैः सर्वैर्विनिमुक्तः शिवलो , स गच्छति। तत्र भुक्ता वरान् भोगान् यावदाइतसंल । इह लोकं समासाद्य ततो मोक्षमवाप्नुयात्। कल्पवृक्षं ततो गत्वा कृत्वा तं निःप्रदक्षिणम्। पूजयेत् परया भक्त्या मन्त्रणामेन तं वटम्। ओम् नमोऽव्यक्तरूपाय महाप्रलयप्राणते। महद्रसोपविष्टाय न्यग्रोधाय नमो नमः। अमरस्त्व' महाकल्पे हरेषायतनं वट। न्यग्रोध हर मे पापं कल्पवृक्ष नमोऽस्तु ते। भक्त्या प्रदक्षिणं कृत्वा महत् कल्पवटं नरः। सहसा मुच्यते पापात् जीर्थ त्वच इघोरगः। छायां तस्य समासाद्य कल्पक्षस्य भो दिजाः। ब्रह्महत्या नरो दह्यात् पापेवन्येषु का कथा।
४८-क
For Private and Personal Use Only