SearchBrowseAboutContactDonate
Page Preview
Page 573
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५६६ श्रीपुरुषोत्तमतत्त्वम्। दृष्ट्वा कृष्णाङ्गसम्भूतं ब्रह्मतेजो मयं वटम्। न्यग्रोधाजतिनं विष्णु प्रणिपत्य च भो हिजाः। राजसूयाखमेधाभ्यां फलं प्राप्नोति चाधिकम् । तथा स्ववंशमुद्धृत्य विष्णुलोकं स गच्छति। वैनतेयं नमस्कृत्य कृष्णस्य परतः स्थितम्। सर्व पापविनिर्मुक्तस्ततो विष्णुपुरं व्रजेत् । दृष्ट्वा वटं वैनतेयं यः पश्येत् पुरुषोत्तमम्। सङ्कर्षणं सुभद्राञ्च स याति परमां गतिम् । प्रविश्यायतनं विष्णोः क्त्वा तं त्रिःप्रदक्षिणम् । सङ्कर्षणं स्वमन्त्रेण भक्या पूज्य प्रसादयेत्। नमस्त हल. ग्राम नमस्त मुषलायुध। नमस्त रेवतीकान्त ! नमस्त भक्तवत्सल !। नमस्ते बलिनां श्रेष्ठ ! नमस्त धरणीधर !। प्रलम्बारे नमस्तेऽस्तु पाहि मां कृष्णपूर्वजः। एवं प्रसाद्य चानन्तमजेयं त्रिदशार्चितम्। कैलाशशिखराकारं चन्द्रात कान्ततराननम्। नौलवस्त्रधरं देवं फणाविकलमस्तकम् । महाबलं हलधरं कुण्डलैकविभूषणम्। रौहिणेयं नरो भक्त्या लभेताभिमतं फलम्। सर्वपापविनितो विष्णुलोकं स गच्छति। पाहतसंप्लवं यावत् भुक्त्वा सत्र सुख नरः । पुण्य. क्षयादिहागत्य प्रवरे योगिनां कुले। ब्राह्मणप्रवरो भूत्वा सर्वशास्त्रार्थपारगः। ज्ञानं तत्र समासाद्य मुतां प्राप्नोति दुर्लभाम् । एवमभ्यय॑ हलिनं ततः कृष्णं विचक्षणः। हादशाक्षरमन्त्रेण पूजयेत् सुसमाहितः'। पाहतसंप्लवं यावत् भूत. संप्लवं यावत् आप्रलयकालम् इति यावत् छान्दसो भकारस्य हकारः। द्वादशाक्षरमन्त्रेण ओम् नमो भगवते वासुदेवाय इत्यनेन। 'हिषटकवर्णमन्त्रेण भक्त्या ये पुरुषोत्तमम्। पूजयन्ति सदा धौरास्ते मोक्षं प्राप्नुवन्ति वै। तस्मात्तेनैव मन्त्रेण भत्या कृष्णं जगद् गुरुम्। संपूज्य गन्धपुष्याद्यैः प्रणिपत्य प्रसादयेत्। जय कृष्ण जगनाथ जय सर्वाषनाशन !। जय For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy