________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
श्रीपुरुषोत्तमतश्वम् |
५६७
चानूर केशिन्न जय कंशनिसूदम ! | जय पद्मपलाशाच जय चक्रगदाधर ! जय मौलाम्बुदश्याम जय सर्व सुखप्रद ! जय देव जगत् पूज्य जय संसारनाशन ! । जय लोकपते नाथ जय वाव्छाफलप्रद ! | संसारसागरे घोरे निःसारे दुःखफेनिले । क्रोधमाहाकुले रौद्रे विषयोदक संप्लवे । नानारोगोर्मिक लिले मोहावर्त्तमुदुस्तरे । निमग्नोऽहं सुरश्रेष्ठ ! त्राहि मां पुरुषोतम ! | एवं प्रासाद्य देवेशं वरदं भक्तवक्त्तलम् । edure देवं सर्वकामफलप्रदम् । ज्ञानदं द्विभुजं देवं पद्मपत्रायते - क्षणम् । महोरसं महाबाहु पीतवस्त्र' शुभाननम् । शङ्खचक्रगदापाणिं मुकुटाङ्गदभूषणम्। सर्वलक्षणसंयुतं वनमालाविभूषितम् । दृष्ट्वा नरोऽज्ञ्जलिं बध्वा दण्डवत् प्रणिपत्य च । अश्वमेधसहस्राणां फलं प्राप्नोति भो द्विजाः । यत् फलं सर्वतीर्थेषु खानदाने प्रकीर्त्तितम् । नरस्तत् फलमाप्नोति दृष्ट्वा कृष्णं प्रणम्य च' । श्रत्र यद्यपि दृष्ट्वा प्रणम्येति श्रवणात् समुचित एव फलान्वयोऽन्यथा वाक्यभेदः स्यात् तथापि शेषे दर्शनमात्र एव फलोपसंहारात् प्रत्येकं फलान्वय इति वदन्ति । ब्रह्मपुराणे 'ततः पूज्य स्वमन्त्रण सुभद्रां भक्तवत्सलाम् । प्रसादयेत्ततो विप्राः प्रणिपत्य कृताञ्जलिः' । स्वमन्त्रण प्रणवादिनमोऽन्तेन नाखा । यथा मारुड़े 'प्रणवादिनमोऽन्तेन चतुर्थ्यन्तञ्च सत्तमाः । देवतायाः स्वकं नाम मूलमन्त्रः प्रकीर्त्तितः । नमस्ते सर्वदेवेशि नमस्ते सुखमोचदे | पाहि मां पद्मपत्राचि कात्यायनि नमोऽस्तु ते । एवं प्रासाद्य तां देवीं जमद्दात्रीं जगद्दिताम् । बलदेवस्य भमिनीं सुभद्रां वरदां शिवाम् । कामगेन विमानेन नरो विष्णुपुरं व्रजेत् । निष्क्रम्य देवतागारात् कृतकृत्यो भवेवरः । प्रणम्यायतनं पश्चात् व्रजेत्तत्र च भो द्विजाः । भक्क्या
For Private and Personal Use Only