________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जलाशयोत्सर्गतत्त्वम्।
५१९
तथा 'सर्वतः समवर्णाः स्युः पताकाध्वजसंयुताः'। समवर्णा वक्ष्यमाणलोकपालवर्णाः । अखत्योडुम्बरप्लक्षवटशाखा कतानि च। मण्डपस्थ प्रतिदिशं हाराण्येतानि कारयेत्' । तथा 'कुलयौलसमापनः स्थापक: स्थाहिजोत्तमः'। स्थापक प्राचार्य पति रत्नाकरः। तथा 'सौवर्णी कूर्ममकरौ राजतौ मत्स्यडुण्डभौ। ताम्रौ कुलौरमण्डूकावायसः शिशमारकः । एवमासाद्य तान् सर्वानादौ चैव विशाम्पते। शलमाल्याम्बरधरः शनगन्धानुलेपनः। सर्वोषध्युदकनाननापितो वेद. पुङ्गवः। यजमान: सपनौकः पुचपोचसमन्वितः। पश्चिम हारमाश्रित्य प्रविशेद यागमण्डपम्। ततो मङ्गलशब्दन मेरोणाच खनेन च। रजसामण्डपं कुर्यात् पञ्चवर्णेन तत्त्ववित् । षोड़शारं भवेचक्र पद्मगर्भ चतुर्मुखम्। चतुरमन्तु परितो वृत्तं मध्ये गुणोत्तरम् । वेद्यायोपरितत्कृत्वा ग्रहोल्लोकपतींस्तथा। विन्यसेन्सन्नतः सर्वान् प्रतिदिक्षु विचक्षणः । भषादीन् स्थापयेन्मध्ये वारुणं मन्त्रमाश्रितः'। झषादीन् कूर्मादीन् । 'ब्रह्माणच शिवं विष्णु तवैव स्थापयेद्बुधः । विनायकन्तु विन्यस्य कमलामम्बिकान्तथा'। पूजयेदिति शेषः। मत्स्यपुराणम्। 'नवग्रहमखं कृत्वा तत: कर्म समा. रभेत्। अन्यथाफलदं पुंसां न काम्यं जायते कचित्' । ग्रहपूजामण्डलं शान्तिदीपिकायां 'वालो भास्करः कार्योऽई. चन्द्रो निधाकरः। अङ्गारकस्त्रिकोण: स्यात् बुधश्चापाकृति. स्तथा। पद्मावतिगुरुः कार्यचतुष्कोणस्तु भार्गवः। सर्पाबति: गनि: कार्यो राहुस्तु मकराकतिः। खड्गाक्कतिस्तथा केतुः कार्यों मण्डलपूजने'। मत्यपुराणे 'देवताच तथा स्थाप्या विंशतिहदशाधिका। सूर्यः सोमस्तथा भौमो बुध. जीवसितार्कजाः। राहुः केतुरिति प्रोक्तो ग्रहा लोकहिते
For Private and Personal Use Only