SearchBrowseAboutContactDonate
Page Preview
Page 526
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जलाशयोत्सर्गतत्त्वम्। ५१९ तथा 'सर्वतः समवर्णाः स्युः पताकाध्वजसंयुताः'। समवर्णा वक्ष्यमाणलोकपालवर्णाः । अखत्योडुम्बरप्लक्षवटशाखा कतानि च। मण्डपस्थ प्रतिदिशं हाराण्येतानि कारयेत्' । तथा 'कुलयौलसमापनः स्थापक: स्थाहिजोत्तमः'। स्थापक प्राचार्य पति रत्नाकरः। तथा 'सौवर्णी कूर्ममकरौ राजतौ मत्स्यडुण्डभौ। ताम्रौ कुलौरमण्डूकावायसः शिशमारकः । एवमासाद्य तान् सर्वानादौ चैव विशाम्पते। शलमाल्याम्बरधरः शनगन्धानुलेपनः। सर्वोषध्युदकनाननापितो वेद. पुङ्गवः। यजमान: सपनौकः पुचपोचसमन्वितः। पश्चिम हारमाश्रित्य प्रविशेद यागमण्डपम्। ततो मङ्गलशब्दन मेरोणाच खनेन च। रजसामण्डपं कुर्यात् पञ्चवर्णेन तत्त्ववित् । षोड़शारं भवेचक्र पद्मगर्भ चतुर्मुखम्। चतुरमन्तु परितो वृत्तं मध्ये गुणोत्तरम् । वेद्यायोपरितत्कृत्वा ग्रहोल्लोकपतींस्तथा। विन्यसेन्सन्नतः सर्वान् प्रतिदिक्षु विचक्षणः । भषादीन् स्थापयेन्मध्ये वारुणं मन्त्रमाश्रितः'। झषादीन् कूर्मादीन् । 'ब्रह्माणच शिवं विष्णु तवैव स्थापयेद्बुधः । विनायकन्तु विन्यस्य कमलामम्बिकान्तथा'। पूजयेदिति शेषः। मत्स्यपुराणम्। 'नवग्रहमखं कृत्वा तत: कर्म समा. रभेत्। अन्यथाफलदं पुंसां न काम्यं जायते कचित्' । ग्रहपूजामण्डलं शान्तिदीपिकायां 'वालो भास्करः कार्योऽई. चन्द्रो निधाकरः। अङ्गारकस्त्रिकोण: स्यात् बुधश्चापाकृति. स्तथा। पद्मावतिगुरुः कार्यचतुष्कोणस्तु भार्गवः। सर्पाबति: गनि: कार्यो राहुस्तु मकराकतिः। खड्गाक्कतिस्तथा केतुः कार्यों मण्डलपूजने'। मत्यपुराणे 'देवताच तथा स्थाप्या विंशतिहदशाधिका। सूर्यः सोमस्तथा भौमो बुध. जीवसितार्कजाः। राहुः केतुरिति प्रोक्तो ग्रहा लोकहिते For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy