________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५२०
जलाशयोत्सर्गतत्त्वम्।
रताः। मध्ये तु भास्कर विद्यालोहितं दक्षिणेन तु। उत्त. रेण गुरु विद्याद बुधं पूर्वोत्तरेण तु। पूर्वेण भार्गवं विद्यात् सोमं दक्षिणपूर्वके। पश्चिमेन शनिं विद्यात् राहु दक्षिणपश्चिमे। पश्चिमोत्तरतः केतु स्थापयेत् शक्कतण्डु लैः । भास्करस्येवरं विद्यादुमाञ्च शशिनं तथा। स्कन्दमङ्गारकस्यापि बुधस्यापि तथा हरिम्। ब्रह्माणच गुरोविद्यात शुक्रस्यापि प्रजापतिम्। शनैश्चरस्य तु यमं राहो: कालं तथैव च। केतूनाञ्चित्रगुप्तञ्च सर्वेषामधिदेवताः। अग्निरापः क्षितिर्विष्णुरिन्द्र ऐन्द्रौ च देवता। प्रजापतिश्च सर्पश्च ब्रह्मा प्रत्यधिदेवताः। विनायकं तथा दुगों वायुमाकाशमेव च। आवाहयेयाहृतिभिस्तथैवाखि कुमारको। संस्मरेद्रतामादित्यमङ्गारकसमन्वितम्। सोमशक्रो तथा श्वेतौ बुधजीवौ तु पिङ्गलौ। मन्दराह तथा कृष्णौ धूम्म्रकेतुगणं विदुः। ग्रहवर्णानि देयानि वामांमि कुसुमानि च। धूपा. मोदोऽत्र सुरभिरुपरिष्टाहितानकम् । शोभनं स्थापयेत् प्राज्ञः फलपुष्यसमन्वितम्। गुड़ौदनं रखेर्दद्यात् मोमस्य वृतपायमम्। संयावकं कुजे दद्यात् चोरानं सोमसूनवे। दध्योदनन्तु जीवाय शुक्राय तु तोदनम्। शनैश्चराय कशरमाज्य मासच राहवे। चित्रौदनञ्च केतुभ्यः मर्वभः समर्चयेत् । स्कन्दपुराणम्। 'जन्मभूर्गोत्रमेतेषां वर्णस्थानमुखानि च । यो ज्ञात्वा कुरुते शान्तिं ग्रहास्ते नावमानिताः। उत्पन्नो. ऽर्ककलिङ्गेषु यमुनायाञ्च चन्द्रमाः। अङ्गारकस्त्ववन्त्यान्तु मागधेषु हिमांशुजः। सैन्धवेषु गुरुर्जात: शुक्रो भोजकटे तथा। शनैश्चरच सौराष्ट्र राहुर्वैनाटिकापुरे। अन्तर्वेद्यां तथा केतुरित्येता ग्रहभूमयः । आदित्यः काश्यपो गोत्र प्रात्रेय. चन्द्रमा भवेत्। भरहाजो भवेडौमस्तथात्रेयश्च सोमजः ।
For Private and Personal Use Only