________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जलाशयोत्सर्गतत्त्वम् ।
५२१
शुरुः पूज्योऽङ्गिरो गोत्रः शुक्रो वै भार्गवस्तथा। शनिः काश्यप एवायं राहुः पैठौनसिस्तथा। केतवो जैमिनेयाश्च ग्रहालोकहिते रताः। तहोत्रजातौरज्ञात्वा होमं यः कुरुते नरः। न तस्य फलमानोति न च तुष्यन्ति देवताः। न हुतं न च संस्कारो न च यज्ञफलं लभेत्'। गोभिल कात्यायनौ। 'ब्राह्मणी भार्गवाचायौं क्षवियावर्कलोहितो। वैश्यौ सोमबुधौ चैव शेषान् शूद्रान् विनिर्दिशेत्' । शान्तिदीपिकायाम् । 'शुक्राकौं प्रामुखौ स्थाप्यौ शशाङ्कारौ च दक्षिणौ। उत्त. रास्यौ गुरुबुधौ पथिमास्यास्तथापरे'। अग्निप्रणयनानन्तरं ग्रहावाहनमाह वैशम्पायनः। 'अग्निप्रणयनं कृत्वा पवादा. बाहयेत् ग्रहान् । मध्ये तु भास्करं विद्यालोहितं दक्षिणेन तु'। इत्यादि यद्यपि ग्रहादौनां बहवः शष्टा वाचकाः सन्ति शब्दोपहितश्चार्थः अर्थोपहितः शाब्दी वा उभयथापि शब्दा नियमादविनिगम: स्यात्तथापि सूर्यादिशब्दवेन ग्रहाणां देवतात्वं तेन सूर्य सोममङ्गलबुधवहस्पतिशक्रशनिराहु केतुपदैर्देवतात्वम् अधिदेवतानान्तु वाम्बको मा स्कन्दविष्णुब्रह्मेन्द्रयमकालचित्रगुप्तानामभिरेव पदैस्तथा प्रत्यधिदेवता. नाम् अग्न्यप्पपृथिवी विष्णिन्द्र शशिप्रजापतिसर्पब्रह्मणामभिरेव पदैः। तथा विनायकदुर्गावायाकाश अग्निनामभिरेवेति कृत्यप्रदीपोक्तध्यानानि प्रयोगे वक्ष्यन्ते लोकपालस्य मन्बानाह भविष्य। 'चासमन्त्रानथो वक्ष्ये लोकपाला. मकानिह। इन्द्रस्तु महसादीप्तः सर्वदेवाधिपो महान् । वजहस्तो मकासल्वस्तस्मै नित्यं नमो नमः । १। आग्नेयः पुरुषो रक्तः सर्वदेवमयोऽव्ययः। धूमकेतुरनावृष्यस्तस्मै नित्यं नमो नमः । २। यमश्चात्यलवर्णाभ: किरौटो दण्डधक सदा। धर्मसाक्षी विशुद्धात्मा तस्मै नित्य नमो नमः । ३ ।
For Private and Personal Use Only