________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जलाशयोत्सर्गतत्त्वम्। निऋतिस्तु पुमान् कृष्णः सर्वरक्षोऽधिपो महान् । खानहस्तो महासत्वस्तस्मै नित्य नमो नमः । ४ । वरुणो धवलो जिष्णु: पुरुषो निम्नगाधिपः। पाशहस्तो महाबाहुस्ती नित्य नमो नमः । ५। वायुश्च सर्ववर्णोऽयं सर्वगन्धवहः शुभः। पुरुषो ध्वजहस्तश्च तस्मे नित्य नमो नमः । ६ । गौरवर्णः पुमान् सौम्यः सर्वोषधिसमन्वितः। नक्षत्राधिपतिः सौम्यस्तस्मै नित्यं नमो नमः । ७। ईशानः पुरुषः शुल्लः सर्वविद्याधिपो महान्। शूलहस्हो विरूपाक्षस्तमौ नित्य नमो नमः । ८। पायोनिश्चतुमूर्तिहमकासाः पितामहः । यज्ञाध्यक्षश्चतुर्वमस्तस्मै नित्यं नमो नमः। ।। योऽसावनन्तरूपेण ब्रह्माण्ड सचराचरम्। पुष्यवहारोन्महि ती नित्व नमो नमः । श्रोङ्कारपूर्विका ोते न्यसेहलि निवेदने । मन्त्राः स्युः सर्वकार्याणां सिद्धिपुष्टिफलप्रदा'। हयशौर्षपञ्चराले। 'अथ वाघ्यामत: कुर्यात् सूक्ष्मरत्नादिनिर्मितम् । हिभुजं हंसपृष्ठस्थ दक्षिणेनाभयप्रदम् । वामन नागपाशन्तु धारयन्तं सुभोगिनम्। सलिलं वाममाभोगं कारयेद यादसां पतिम् । वामे तु कारयेद् वृद्धि दक्षिणे पुष्करं शुभम्। नागैर्नदोभि
दोभिः समुद्रैः परिवारितम्। तत्वैवं वरुणं देवं प्रतिष्ठा विधिनार्चयेत्' । पुष्करं तत् पुत्र तत: प्रसनवदनमिति ध्यानन प्रवक्ष्यते वरुणमन्त्रोद्धारस्तु अत्रैव 'अष्टाविंशान्तवोजन चतुर्दश स्वरेण च । अर्दुन्दुविन्दु युक्तेन प्रणवोहोपितेन च'! तेन ओम् रौं इति मन्त्रः। 'प्रतिमायां स्थिति कृत्वा प्रणवेन निबोधयेत्। पूजयेगन्धपुष्याद्यैः सान्निध्यं पाशमुद्या'। स्थिति प्रतिष्ठा निबोधयेत् अन्तर्गताङ्गुष्ठमुष्टिभ्यां निबोध मुद्रां दर्शयेत्। दानकल्पतरताकरयोर्वहृ च गृह्यपरिशिष्टम् । अथातो वारुणविधिं वापीकूपतड़ागविधि व्याख्यास्यामः ।
For Private and Personal Use Only