________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जलाशयोत्सर्गतत्त्वम्।
५२३
पुण्ये तिथिकरणे शुभे नक्षत्रे प्रतीची दिशमास्थाय प्राक् प्लक्ने उदकप्लवने वा लदकलमोपे उदकमुषसमाधाय वारुणचर
पयित्वाज्यभागान्त हुत्वाज्याहुतीर्जहुयात्। समुद्रज्य ष्ठा इति प्रत्यूच ततो हविषाऽष्टाछुतो हुयात् तत्वायामि ब्रह्मणा वन्दमान इति पञ्च त्वन्नोऽग्ने वरुणस्य विहान् इति हे इमं देवरु श्रुधीहवेति च स्त्रिष्टिक्कतच नवमं नव वै प्राणा प्राणा वा आपस्तस्मादापो नभिजहोति मार्जनान्ते धेनुमवतारयेत् । अवतार्यमाणां तामनुमन्वयेत् इदं सलिलं पवित्र कुरुष्व अशुद्धः पूतो मृतः सन्तु नित्यं भावयन्तौ सर्वतीर्थाभिषिक्त लोकालोकं तरते तीर्यते च इत्यनेन पुच्छागे यजमान: स्वयं लग्न आचार्य्यणान्वारब्ध उत्तौयापोऽस्मात्मातरः शुद्धयन्तु इत्यैशान्यां दिशि उस्थापयेत् सुष्वसा भवतीह भूया इति यदि सा हिं करोति तदा हिं कन्वतो वसुमती वसूनामिति जपेत् तां सचेलकण्ठां कनकशृङ्गीं नाम्रपृष्ठां वृषप्रजां रूप्यखुरां कांस्योपदोहां विप्राय सामगाय दद्यात् इतरां वा यथाशक्ति दक्षिणाचार्याय देयेति तत उत्मगं कुर्यात् देवपिळमनुष्याः प्रोयन्तामित्युत्सृज्य प्राह शौनकः । 'यजमानो ब्राह्मणान् भोजयित्वा स्वस्ति वाचयतीति' देवाः पितरो मनुष्याः प्रीयन्तामिति कल्पतरुः। अस्यार्थः। तीर्थादीनां शुद्धत्वं पूर्वोक्तवचनभ्यो ज्ञेयम्। एष विधिोभिलपारस्करग्या कर्मानुठानाभ्यामनुष्ठीयते। ‘यनान्नात वगाखायां परोक्तमविरोधि च। विद्भिस्तदनुष्ठयमग्निहोत्रादिकर्मवत्' । इति छन्दोगपरिशिष्टात् ततश्च अखिमुघममाधायेति स्वगृह्योक्तविधिनाऽग्निं संस्थाप्य वरुणदेवताकं चर निष्याद्याज्यभागान्त हुत्वा इति मा.तरपत्रं न तु विरूपाक्षजपान्तां कुण्डिकां समाप्य महान्याहतिहोमं छत्वा प्रकृतं कर्म
For Private and Personal Use Only